________________
आचा० प्रदी.
११६
SIN
इचत्थ
.. से तं संबुज्झमाणे आयाणीयं समुट्ठाए सोच्चा भगवतो अणगाराणं अंतिए इहमेगेसिं णातं भवति-एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु निरए ।
मण विरूवरूवेहि सत्थेहि तसकायकम्मसमारंभेणं तसकायसत्थं समारभमाणे अण्णे वऽणेगरूवे पाणे विहिंसति (सू० ५३)
पूर्ववत् व्याख्येयम् ॥ ५३॥ यानि कानिचित्कारणान्युद्दिश्य त्रसवधः क्रियते तानि दर्शयितुमाह
से बेमि-अप्पेगे अच्चाए वर्षेति, अप्पेगे अजिणाए वर्षेति, एवं मंसाए सोणिताए हिययाए पित्ताए वसार पिच्छाए पुच्छाए वालाए सिंगाए विसाणाए दंताए दाढाए नहाए ण्हारुणीए अट्ठिए अद्विमिजाए अट्ठाए अणट्ठाए।
___ अप्पेगे हिंसिसु मे त्ति वा, अप्पेगे हिंसंति वा, अप्पेगे हिंसिस्संति वा णे वधेति । (सू० ५४)
CREATESARIES
॥९९॥