SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ आचा ११६ प्रदी० SHASHAR ASHTRA तत्र तत्र-तेषु तेषु कारणेपूत्पन्नेषु वक्ष्यमाणेषु शरीर-चर्म-शोणितादिषु पृथग्विभिन्नेषु प्रयोजनेषु, पश्येति शिष्यनोदना, किं तत्पश्येति दर्शयति-मांसभक्षणादिगृद्धा आतुरा:-अस्वस्थमनसः परि-समन्तात्तापयन्ति । येन केनचिदारम्भेण प्राणिनां सन्तापनं भवतीति दर्शयति-'संति पाणा' सन्ति-विद्यन्ते प्रायः सर्वत्रैव प्राणा:-प्राणिनः पृथग्-विभिन्नाः द्वि-त्रि-चतु:-पश्चन्द्रियाः, श्रिताः-पृथिव्यादिनिश्रिताः, एतच्च ज्ञात्वा निरवद्यानुष्ठायिना भवितव्यमित्यभिप्रायः॥५२॥ अन्ये पुनरन्यथावादिनोऽन्यथाकारिण इति दर्शयन्नाह लज्जमाणा पुढो पास । 'अणगारा मोत्ति एगे पवदमाणा, जमिणं विरूवरूवेहि सत्थेहिं तसकायसमारंमेणं तमकायसत्थं समारभमाणे अण्णे वऽणेगरूवे पाणे विहिंसति । तत्थ खलु भगवता परिण्णा पवेदिता-इमस्स चेव जीवियस्स पविंदण-माणणपूयणाए जाती-मरण-मोयणाए दुक्खपडिघायहेतुं से सयमेव तसकायसत्थं समारभति, अण्णेहिं वा तसकायसत्थं समारभावेति, अण्णे वा तसकायसत्थं समारभमाणे समणुजाणति । तं से अहिताए, तं से अबोधीए । GSRECESSO SESS ॥९८॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy