________________
भाचा प्रदी०
RECENEC
तत्र केचन पूर्वोक्तं प्रयोजनमुदिश्य घ्नन्ति, केचित् पुनः प्रयोजनमन्तरेणापि क्रीडया नन्ति, तथाऽपरे प्रसङ्गदोषात् मृगलक्षक्षिप्तबाणादिना तदन्तरालव्यवस्थितानेककपोत-कपिञ्जक-शुक-सारिकादयो हन्यन्ते, तथा कर्म-कृष्याधनेकप्रकार तस्य प्रसङ्गोऽनुष्ठानं तत्र प्रसक्ताः सन्तस्त्रसकायिकान् बहून् बध्नन्ति रज्ज्वादिना, घ्नन्ति-कशा लकुटादिभिस्ताडयन्ति, मारयन्ति-प्राणैर्वियोजयन्ति ।
शेषद्वाराणि पृथिवीकायवत् ।। साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्---
से बेमि-संतिमे तसा पाणा, तंजहा-अंडया पोतया जराउया रसया संसेयया सम्मुच्छिमा उब्भिया उववातिया । एस संसारे त्ति पवुच्चति (सू. ४९)
सोऽहं ब्रवीमि येन मया भगवद्वदनारविन्दनिसृतार्थज्ञानावधारणात् यथावदुपलब्धं तचामिति, त्रस्यन्तीति साः-प्राणिनो द्वीन्द्रियादयः, ते च कियभेदाः-किम्प्रकाराश्चेति दर्शयति, तद्यथा-तथाऽहं भणामि यथा भगवताऽभिहितम् ,
अण्डाजाता अण्डजाः-पक्षिगृहकोकिलादयः । पोता एव जायन्ते पोतजाः-हस्तिवल्गुलीप्रभृतयः । जरायुवेष्टिता जायन्ते इति जरायुजाः-गोमहिष्यजाविकमनुष्यादयः ।
२-२२६२
॥९४॥