SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० साम्प्रतमुपभोग- शस्त्र-वेदनाद्वारत्रयप्रतिपादनायाऽऽह साईपरिभोगो सत्यं सत्थाइयं अणेगविहं । सारीर-माणसा वेयणा य दुविहा बहुविहा य ॥ १ ॥ [ आ० नि० गाथा १६० ] मांस- चर्म - केश-नख- पिच्छ-दन्त-स्नाय्वस्थिविषाणादिभिस्त्रसजीवसम्बन्धिभिरुपभोगो भवति, शस्त्र शस्त्रादिकं खङ्गतोमर-क्षुरिकादि तदादिर्यस्य जलाऽनलादेस्तच्छत्रादिकमनेकविधं स्वकायपरकायो भयद्रव्य भाव भेदभिन्नमनेकप्रकारं, कायस्य वेदना द्विविधा - शरीरसमुत्था मनःसमुत्था च तत्राद्या शल्य-शलाकादिभेदजनिता, इतरा प्रियविप्रयोगाऽप्रियसम्प्रयोगादिकृता, बहुविधा च ज्जरातीसार-कास- श्वास- भगन्दर - शिरोरोग-शूलादिसमुत्था तीव्रेति । पुनरप्युपभोगप्रपञ्च माह — मंसस्स के अट्ठाई केइ चम्मस्स केइ रोमाणं । पिच्छाणं पुच्छाणं दंताणऽट्ठा वहिजति ॥ १ ॥ केई वहति अट्ठा केइ अणट्ठा पसंगदोसेणं । कम्मपसंगपसत्ता बंधंति वहति मारंति ॥ २ ॥ [ आ० नि० गाथा १६१।१६२ ] पिच्छार्थ - मयूर - गृध्रादयः, पुच्छार्थ चमर्या मांसार्थं मृग-शुकरादयो वध्यन्ते, चम्र्म्मार्थं चित्रकादयः, रोमार्थं मूषिकादयः, दयः, दन्तार्थ हस्ति - वराहादयो वध्यन्ते । १|१|६ ॥९३॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy