________________
आचा० प्रदी०
१।१५
KISISASTERS5I5ASE
एत्थ सत्थं समारभमाणस्स इच्चेते आरंभा अपरिग्णाता भवंति। एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णा या भवंति ।
तं परिण्णाय मेहावी णेव सयं वणस्सतिसत्थं समारभेज्जा, णेवण्णेहिं वणस्सतिसत्थं समारभावेज्जा, णेवण्णे वणस्सतिसत्थं समारभंते समणुजाणेज्जा ।
जस्सेते वणस्सतिसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे त्ति बेमि (सू. ४८)॥
॥ सस्थपरिणाए पंचमो उद्देसओ समत्तो ॥ एतस्मिन् वनस्पती शस्त्रं द्रव्य-भावाख्यमारभमाणस्येत्येते आरम्भा अपरिज्ञाता अप्रत्याख्याता भवन्ति, एतस्मिंश्च वनस्पती शस्त्रमसमारभमाणस्यैते आरम्भाः परिज्ञाता:-प्रत्याख्याता भवन्ति, पूर्ववच्च सर्वोऽप्यर्थों व्याख्येय, यावत् स एवं मुनिः परिज्ञातकर्मेति, ब्रवीमीति पूर्ववत् ॥४८॥ ॥श्रीशस्त्रपरिज्ञाध्ययने पञ्चमोद्देशकप्रदीपिका समाप्ता।
卐
॥८७॥