SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ १४१५ आचा प्रदी. ARRIA इमं पि चित्तमंतयं, एयं पि चित्तमंतयं; इमं पि छिण्णं मिलाति, एयं पि छिण्णं मिलाति; इमं पि आहारगं, एयं पि आहारगं, इमं पि अणितिय, एयं पि अणितिय, इमं पि असासयं, एयं पि आसासयं; इमं पि चयावचइयं, एयं पि चयावचइयं; इमं पि विप्परिणामधम्मयं, एयं पि विप्परिणामधम्मयं (सू. ४७) 'से बेमी'ति सोऽहमुपलब्धतत्वो ब्रवीमि, अथवा वनस्पतिचैतन्यं प्रत्यक्षप्रमाणसमधिगम्यमानस्वरूपं यत्तदहं ब्रवीमि, यथा प्रतिज्ञातमर्थ दर्शयति-'इमं पि जातिधम्मयं' इहोपदेशदानाय सूत्रारम्भः, उपदेशयोग्यश्च पुरुषो भवति, अतस्तस्य सामर्थ्येन संनिहितत्वात् तच्छरीरं प्रत्यक्षवाचिनेदमा' परामृशति, इदमपिमनुष्यशरीरं जननं-जातिरुत्पत्तिस्तद्धर्मकं, एतदपि वनस्पतिशरीरं तद्धर्मकं-तत्स्वभावमेवेति । प्रथमोऽपि शब्दः सर्वत्र यथाशब्दार्थे, द्वितीयस्तु समुच्चये, ततश्चायमर्थः१ ०नेदम्-पा० । ॥८ ॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy