SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० श१ CREC-२८२ समणु नाणति । तं से अहियाए, तं से अबोहीए । से तं संबुज्झमाणे आयाणीयं समुट्ठाए सोच्चा भगवतो अणगाराणं वा अंतिए इहमेगेसि णायं भवति-एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु णिरए ॥ इच्चत्थं गढिए लोए, जमिणं विरूवरूवेहिं सत्थेहिं वणस्सतिकम्मसमारंभेणं वणस्सतिसत्थं समारभमाणे अण्णे वऽणेगरूवे पाणे विहिंसति (सू. ४६) प्राग्वन्नेयं, नवरं वनस्पत्यालापो विधेय इति ॥ ४६ ।। साम्प्रतं वनस्पतिजीवास्तित्वे लिङ्गमाहसे बेमि- इमं पि जातिधम्मयं. एयं पि जातिधम्मय; इमं पि वुड्ढिधम्मयं, एयं पि वुड्ढिधम्मय CERIACEASTA SALAZARLISLARIS ॥८३॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy