________________
आचा०
प्रदी०
श१
CREC-२८२
समणु नाणति । तं से अहियाए, तं से अबोहीए ।
से तं संबुज्झमाणे आयाणीयं समुट्ठाए सोच्चा भगवतो अणगाराणं वा अंतिए इहमेगेसि णायं भवति-एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु णिरए ॥
इच्चत्थं गढिए लोए, जमिणं विरूवरूवेहिं सत्थेहिं वणस्सतिकम्मसमारंभेणं वणस्सतिसत्थं समारभमाणे अण्णे वऽणेगरूवे पाणे विहिंसति (सू. ४६) प्राग्वन्नेयं, नवरं वनस्पत्यालापो विधेय इति ॥ ४६ ।।
साम्प्रतं वनस्पतिजीवास्तित्वे लिङ्गमाहसे बेमि- इमं पि जातिधम्मयं. एयं पि जातिधम्मय;
इमं पि वुड्ढिधम्मयं, एयं पि वुड्ढिधम्मय
CERIACEASTA SALAZARLISLARIS
॥८३॥