________________
शश५
आचा० प्रदो०
ॐॐॐॐॐॐॐ
एवम्
पमत्ते गारमावसे (सू. ४५) प्रमत्तो-विषयविषमच्छित अगारं-गृहमावसति, योऽपि द्रव्यलिङ्गसहितः शब्दादिविषयप्रमादवानसावपि विरतिरूपभावलिङ्गरहितत्वात् गृहस्थ एवेति ॥ ४५ ॥ अन्यतीथिकाः पुनः सर्वदा सर्वथाऽन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह
लज्जमाणा पुढो पास । 'अणगारा मोति एगे पवदमाणा, जमिणं विरूवरूवेहिं सत्थेहिं वणस्ततिकम्मसमारंभेणं वणस्सतिसत्थं समारभप्राणे अण्णे वऽणेगरूवे पाणे विहिंसति ।
तत्थ खलु भगवता परिण्णा पवेदिता-इपस्स चेव जीवियस्स पविंदण-माणणपूयणाए जाती- भरण-मोयणाए दुक्खपडिघातहेतुं से सयमेव वणस्सतिसत्थं समारभति, अण्णेहिं वा वणस्सतिसत्थं समारभावेति, अण्णे वा वणस्सतिसत्थं समारभमाणे
SEGURANGIRESUARISIESIOG
॥८२॥