SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ शश५ आचा० प्रदो० ॐॐॐॐॐॐॐ एवम् पमत्ते गारमावसे (सू. ४५) प्रमत्तो-विषयविषमच्छित अगारं-गृहमावसति, योऽपि द्रव्यलिङ्गसहितः शब्दादिविषयप्रमादवानसावपि विरतिरूपभावलिङ्गरहितत्वात् गृहस्थ एवेति ॥ ४५ ॥ अन्यतीथिकाः पुनः सर्वदा सर्वथाऽन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह लज्जमाणा पुढो पास । 'अणगारा मोति एगे पवदमाणा, जमिणं विरूवरूवेहिं सत्थेहिं वणस्ततिकम्मसमारंभेणं वणस्सतिसत्थं समारभप्राणे अण्णे वऽणेगरूवे पाणे विहिंसति । तत्थ खलु भगवता परिण्णा पवेदिता-इपस्स चेव जीवियस्स पविंदण-माणणपूयणाए जाती- भरण-मोयणाए दुक्खपडिघातहेतुं से सयमेव वणस्सतिसत्थं समारभति, अण्णेहिं वा वणस्सतिसत्थं समारभावेति, अण्णे वा वणस्सतिसत्थं समारभमाणे SEGURANGIRESUARISIESIOG ॥८२॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy