________________
के मिनाहाकोशीको year
CACAMANACOCAT
तह जिणवराण आणं अइकमता पमायदोसेणं । पार्वति दुग्गइपहे विणिवायसहस्सकोडीओ॥४६॥ (भा०) 8 यथा नरपतेराज्ञामतिक्रामन्तः प्रमाददोषेण-अज्ञानदोषेण प्रामुवन्ति बन्धो निगडादिभिः वधः-कशादिताडनं रोधो
गमनस्य व्याघातः छेदो हस्तादेः मरणावसानानि दुःखानि प्रामुवन्ति यथा___ तथा जिनवराणामाज्ञामतिक्रामन्तः प्रमादः-अज्ञानं स एव दोषस्तेन प्रामुवन्ति दुर्गतिपथे विनिपातानां-दुःखानां सहस्रकोटीः । इदानी द्वितीयोपनयोपदर्शनायाहतित्थगरवयणकरणे आयरिआणं कयंपए होइ। कुजा गिलाणगस्स उ पढमालिअजाव बहिगमणं ॥४७॥ (भा०)
तीर्थकरसंबन्धिवचनकरणे-वचनानुष्ठाने आचार्याणां 'कृतं पए'त्ति 'प्रागेव' पूर्वमेव कृतं भवति । यस्मादेतदेवं तस्माकुर्याद् ग्लानस्य प्रतिजागरणं साधुः, कियन्तं कालमत आह-'पढमालिअ जाव बहिगमण'ति यावत्प्रथमालिकामानेतुं |समर्थो जातः यावच्च बहिर्गमनक्षमो जात इति ॥ तथा
जइतापासत्थोसण्णकुसीलनिण्हवगाणंपि देसि करणं। चरणकरणालसाणं सम्भावपरंमुहाणं च ॥४८॥ (भा०)ीद ___ यदि तावत्पार्श्वस्थावसन्नकुशीलास्तेषां, तथा सद्भावः-तत्त्वं सम्यग्दर्शनं ततः पराङ्मुखाः, के ते ?, निहावकास्तेषाम् , अथवा 'चरणकरणालसाणं' अत एव सद्भावपराङ्मुखानां, केषां ?-सर्वेषामेव पार्श्वस्थावसन्नकुसीलनिह्नवकानां यदि ताव| कर्त्तव्यं प्रतिपादितं तत इतरेषां नितरामेव । एतदेवाहकिं पुण जयणाकरणुज्जयाण दंतिदिआण गुत्ताणं १ । संविग्गविहारीणं सवपयत्तेण कायवं ॥४९॥ (भा०)
1-94