SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः द्रोणीया वृत्तिः ॥४६॥ ज्ञाप्राधान्य राया एगदिवसं एहिति, ता किंरण्णो सचित्रकर्मोज्ज्वलसुन्दरगृहेण?, एवं तेहिरण्णो कायमाणं कयं,भोइअस्स उरम्मै चाउ- वयावृत्त्य स्सालं निम्मविरं । राया आगतो पेच्छति कयवंदणमालादिशोभिअं भोइयगिहं चाउस्सालं, ततोहितो पहावितो, ततो तेहिं विधिः भा. भणि-भगवंत! एस तुम्हमावासो, इमोतुझंति, ता कस्स एसो?, भोइयस्स, ततो रण्णा रुटेण भोइयस्स गामोहडोगामोवि ४१ जिनादंडिओ।एत्थवि जहा भोइओतहा आयरिआ, जहा नरवई तहा तित्थयरो, जहा कुटुंबी तहा साहू ।अमुमेवार्थमाह-दृष्टान्तो ग्रामभोगिकनरपतिना यात्रोद्रहदारुणा (त्रोद्गते भोजिके दण्डिके च तृणेन दारुणा च)पूर्वकृतेन-पूर्वचिन्तितेन यत्कृतं गृहमिति। भा.४२-४५ ४६ रणो तणघरकरणं सचित्तकम्मं तुगामसामिस्स । दोहंपि दंडकरणं विवरीयऽण्णेणुवणओ उ॥४४॥ (भा०) राज्ञस्तृणगृहं कृतं सचित्रकर्म च ग्रामस्वामिनः, 'द्वयोरपि' ग्रामेयग्रामस्वामिनोर्दण्डकरणं-दण्डः कृतः। एवं तीर्थकरा| ज्ञातिक्रमे द्वयोरप्याचार्यसाध्वोः संसारदण्ड इति । 'विवरीयऽण्णेणुवणओ'त्ति उक्ताद्योऽन्यः स विपरीतेनान्येनाख्यानके-15 नोपनयः कर्त्तव्यः । अण्णेहिं गामेल्लएहिं चिंतिअं-एअं भोइयस्स सुन्दरतरं कयल्लयं घरं, एयं चैव नरवइस्स होइ, गए णरवइंमि भोइयस्स चेव होहित्ति, भोइयस्सवि तणकुडी कया, राया पत्तो दिह भणति-कहं भो एगदिवसेण भवणं कयं ?, ते भणंति-अम्हेहिं एवं कयं, एयं दलियं भोइयस्स आणीयं, तेण तुज्झ घरं कयं, भोइयस्सवि तणकुडी कया, ताहे रण्णा ॥४६॥ तुढेण सो गामो अकरदाओ कओ, भोइओऽवि संपूइओ, अन्नो अ से गामो दिण्णो । एवं तित्थयराणमाणं करतेण कया |चेव आयरिआणं । अथ प्रथमोपनयोपदर्शनायाह जह नरवइणो आणं अइकमंता पमायदोसेणं । पावंति बंधवहरोहछिज्जमरणावसाणाई॥४५॥(भा०) AAAACOCOCK
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy