SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ एस अम्हंति योऽयं प्राघूर्णक आयातो नैषोऽस्मज्जातीय इति ततो गमनं करोति स साधुरिति । अथासौ निण्हावका|दिरेवमभिदध्यात्तारेहि जयणकरणे अमुगं आणेहऽकप्प जणपुरओ।नवि एरिसया समणा जणणाऍ तओ अवक्कमणं ॥४१॥ (भा०) । भगवस्तारय मामस्मान्मान्धात् ततः 'जयणकरणं ति यतनया प्रतिचरणं करोति । अथासौ निण्हवकग्लान एवं ब्रूयात्'अमुकं आणेहित्ति 'अमुकं' बीजपूरादि आनय, तत एवं वक्तव्यं-'अकप्प जणपुरओत्ति अकल्पनीयमेतदित्येवं जनपुरतः |प्रत्याख्यापयति, एतच्च स साधुर्वक्ति-नवि एरिसगा समणा, एवं जनेन-लोकेन तयोर्भेदे ज्ञाते सति ततोऽसावपक्रामतिगच्छति तस्मात्स्थानात् । एवं प्रतिपादिते विधौ चोदक आहचोअगवयणं आणा आयरिआणं तु फेडिआ तेणं। साहम्मिअकजबहुत्तया य सुचिरेणविन गच्छे ॥४२॥(भा०) __ चोदकस्य वचनं चोदकवचनं, किं तदित्याह-आज्ञा आचार्याणां संबन्धिनी अपनीता-विनाशिता ततो यतः साधर्मिककार्यप्रभूततया सुचिरेणापि न गच्छेत्-न यायाद्विवक्षितं स्थानमिति । अत आचार्य आहतित्थगराणा चोयग ! दिलुतो भोइएण नरवडणा । जत्तुग्गय भोइअदंडिए अ घरदार पुषकए ॥४३॥ (भा०) तीर्थकराणामियमाज्ञा हे चोदक !-यदुत ग्लानप्रतिजागरणं कर्त्तव्यं, “जो गिलाण"मित्यादिवचनात् , अत्र दृष्टान्तो ग्रामभोगिकनरपतिसंबन्धी । जहा कोइ राया जत्ताए उज्जओ, तेण य आणत्तं, अमुकगामे पयाणयं देसामित्ति तत्थावासे करेहित्ति, ताहे गतो गोहो, जस्सवि भोइअस्स सो गामो तेणवि कहि, ममवि करेह घरंति, ताहे गामेल्लया चिंतंति
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy