SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ वैयावृत्यविधिःभा. ३७-४० वृत्तिः श्रीओघ एस गमो पंचण्ह वि होइ नियाइण गिलाणपडियरणे। नियुक्तिः फासुअकरणनिकायण कहण पडिक्कामणागमणं ॥ ३९ ॥ (भा०) द्रोणीया 'एष गमः' एष परिचरणविधिः 'पंचण्हवि' पञ्चानामपि, केषामत आह-नियाईणं' आदिशब्दात् पासत्थोसण्णकुसी लसंसत्ताणं, 'गिलाणपडिअरणे त्ति ग्लानप्रतिचरणे एष विधिः-'फासुअकरण'त्ति यदुत प्रासुकेन भक्तादिना प्रतिचरणं ॥४५॥ कार्य, 'निकायणत्ति निकाचनं करोति, यदुत दृढीभूतेन त्वया यदहं ब्रवीमि तत्कर्त्तव्यम् , 'कहणत्ति धर्मकथाया, यद्वा 'कहण'त्ति लोकस्य कथयति-किमस्य प्रव्रजितस्य शक्यतेऽशुद्धेन कर्तुम् ? । 'पडिकामणत्ति यद्यसौ ग्लानः प्रतिक्रामति तस्मात्स्थानान्निवर्त्तत इतियावत् ततः स्थानात् 'गमण'त्ति तं ग्लानं गृहीत्वा गमनं करोति ॥ अथ यदुक्तं 'पंचण्हवि होति जयणाए'त्ति अत्रापिशब्द आस्ते तदर्थमादर्शयन्नाह संभावणेऽविसद्दो देउलिअखरंटयजयण उवएसो। अविसेस निण्हगाणवि न एस अम्हं तओ गमणं ॥ ४० ॥(भा०) संभावनेऽपिशब्दः, किं संभावयति ?-'देउलित्ति देवकुलपरिपालका वेषमात्रधारिणस्तेऽपि ग्लानाः सन्तः परिचरपणीयाः, 'खरंटण'त्ति तेषां देवकुलिकानां खिंसनां करोति, यदुत धर्मे उद्यम कुरुत, 'जयण'त्ति यतनया कर्त्तव्यं यथा संयमलाञ्छना न स्यात् । 'उवएसोत्ति उपदेशं च क्रियाविषयं ददाति । 'अविसेसत्ति, न यस्मिन् विषये साधुनिहावकविशेषो ज्ञायते तस्मिन् 'निण्हगाणंपि' निण्हावकानामपि यतनया परिचरणं करोति । अथ निहवकग्लान एवं ब्रूयात् 'न SENSASOSANROAGRISHA 5 ॥४५॥
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy