________________
वैयावृत्यविधिःभा. ३७-४०
वृत्तिः
श्रीओघ
एस गमो पंचण्ह वि होइ नियाइण गिलाणपडियरणे। नियुक्तिः
फासुअकरणनिकायण कहण पडिक्कामणागमणं ॥ ३९ ॥ (भा०) द्रोणीया
'एष गमः' एष परिचरणविधिः 'पंचण्हवि' पञ्चानामपि, केषामत आह-नियाईणं' आदिशब्दात् पासत्थोसण्णकुसी
लसंसत्ताणं, 'गिलाणपडिअरणे त्ति ग्लानप्रतिचरणे एष विधिः-'फासुअकरण'त्ति यदुत प्रासुकेन भक्तादिना प्रतिचरणं ॥४५॥ कार्य, 'निकायणत्ति निकाचनं करोति, यदुत दृढीभूतेन त्वया यदहं ब्रवीमि तत्कर्त्तव्यम् , 'कहणत्ति धर्मकथाया, यद्वा
'कहण'त्ति लोकस्य कथयति-किमस्य प्रव्रजितस्य शक्यतेऽशुद्धेन कर्तुम् ? । 'पडिकामणत्ति यद्यसौ ग्लानः प्रतिक्रामति तस्मात्स्थानान्निवर्त्तत इतियावत् ततः स्थानात् 'गमण'त्ति तं ग्लानं गृहीत्वा गमनं करोति ॥ अथ यदुक्तं 'पंचण्हवि होति जयणाए'त्ति अत्रापिशब्द आस्ते तदर्थमादर्शयन्नाह
संभावणेऽविसद्दो देउलिअखरंटयजयण उवएसो।
अविसेस निण्हगाणवि न एस अम्हं तओ गमणं ॥ ४० ॥(भा०) संभावनेऽपिशब्दः, किं संभावयति ?-'देउलित्ति देवकुलपरिपालका वेषमात्रधारिणस्तेऽपि ग्लानाः सन्तः परिचरपणीयाः, 'खरंटण'त्ति तेषां देवकुलिकानां खिंसनां करोति, यदुत धर्मे उद्यम कुरुत, 'जयण'त्ति यतनया कर्त्तव्यं यथा
संयमलाञ्छना न स्यात् । 'उवएसोत्ति उपदेशं च क्रियाविषयं ददाति । 'अविसेसत्ति, न यस्मिन् विषये साधुनिहावकविशेषो ज्ञायते तस्मिन् 'निण्हगाणंपि' निण्हावकानामपि यतनया परिचरणं करोति । अथ निहवकग्लान एवं ब्रूयात् 'न
SENSASOSANROAGRISHA
5
॥४५॥