________________
ढके ददाति, अथ तस्य तन्नास्ति, ततः 'अप्पणो पाए' आत्मीये पात्र एव ददाति, ततश्च पुनरप्याचार्यसमीपं ब्रजति, गत्वा इदं ब्रवीतिकिंकीरउ ? जं जाणसि अतरंति सढेत्ति वच्च तं भंते!निद्धम्मान करेंती करणमणालोइयसहाओ॥३७॥ (भा)
हे आचार्य ! ग्लानस्य किमन्यत्क्रियते , आचार्योऽप्याह-जं जाणसि'त्ति यजानासि तदेव कुरु, पुनश्चासौ ग्लानसटूमीपं गच्छति, 'अतरतो'त्ति ग्लानोऽपि वक्ति-भगवन् ! शठास्ते य एवं त्वां खलीकुर्वन्ति, व्रज भदन्त ! अस्ति मे परिचा-1|
रकाः, एवं चोक्ते ब्रजति । 'निद्धम्मा न करेंती' अथासौ ग्लान एवमाह-यदुतैते निर्द्धर्मा मम न परिचेष्टां कुर्वन्ति, तत||श्चासौ साधुः 'करण'ति वैयावृत्त्यं करोति, पुनश्चासौ साधुस्तं ग्लानसमीपमेवं ब्रवीति-'अणालोइय'त्ति अमीषां निर्द्धर्माणां
मध्येऽनालोचिताप्रतिक्रान्तं कथञ्चिदेव त्वं नष्ट इति, अत एवमभिधाय तमात्मसहायं कृत्वा प्रयाति ॥ यदा तु पुनःउभओ निद्धम्मसुं फासुपडोआर इयरपडिसेहो।परिमिअदाण विसजण सच्छंदोद्धंसणागमणं ॥३८॥(भा०) ___ 'उभओ निद्धम्मेसु' इति यदा ग्लानः शेषसाधवश्च निर्द्धस्तिदा कथं परिचरणां करोतीत्याह-'फासुपडोआर' प्रासुकेनानपानेन परिपालनं करोति 'इतर' इति अप्रासुकं तस्य निषेधः, तेन न क्रियां करोतीत्यर्थः । 'परिमिअदाण'त्ति परि-8 मित-स्वल्पं ददाति येनासौ निविण्णः प्रेषयति, ततः 'विसजण'त्ति निर्विण्णः सन् विसर्जयति, गच्छंश्च स साधुः 'सच्छंदोद्धसण'त्ति सच्छन्दस्त्वमित्येवं 'उद्धंसनां' उडुलनाम्-आक्रोशं करोति, ततो 'गमणति गच्छति । परियरणा वक्खाणिआ, 'पुषभणि गिलाणे'त्ति एतदपि व्याख्यातम् । अथ 'पंचण्हवि होति जयणाए'त्ति, एतत्पदं व्याचिख्यासुराह
HIGHLISLAS ROSASLAUSOSASUSAK
तिवणः प्रेषयति, ततः ‘विसजणा, ततो गमणं ति गच्छति । पारमह