________________
श्रीओघनियुक्तिः द्रोणीया
वृत्तिः
॥४४॥
AUCHSAUSISUUSOOSAARES
यतनया-प्रासुकानपानेन कर्त्तव्यं प्रतिजागरणमिति, अपिशब्दान्निह्नवका देवकुलप्रतिपालकाश्च गृह्यन्ते । इयं नियुक्तिगाथा, वैयावृ त्य एतां च भाष्यकृव्याख्यानयन्नाह-.
नि.८२-८३ तेसि परिच्छणपुच्छण सुङकयं अत्थिनत्थि वा लंभो। खग्गूडे विलओलणदाणमणिच्छे तहिं नयणं ॥३५॥ (भा०)
वैयावृत्त्य| 'तेसि पडिच्छण'त्ति तेषां ग्लानप्रतिजागरकसाधूनां प्रतिपालनां करोति, यया दिशा ते साधव आगच्छन्ति, 'पुच्छणत्ति
विधिः भा.
३५-३६ ततस्तान् साधून दृष्ट्वा पृच्छति-एतन्ममामुकेन श्रावकेण दत्तं यदि ग्लानप्रायोग्यं ततो गृह्यतामिति, एवमुक्ते तेऽप्याहुः 'सुटुकयं अस्थिति सुष्टु कृतं श्रावकेण अस्ति ग्लानप्रायोग्यं तत्रान्यदपि त्वमेवेदं गृहाण, 'नत्थि वत्ति अथवा एवं भणन्ति-नास्ति तत्रेदं द्रव्यं किन्त्वन्यत्र लाभो भविष्यति, त्वमेव गृहाणेदम् । अथ ते 'खग्गूडित्ति निर्धर्मप्रायास्तत एवमाहुः "विडओलण'त्ति धाडिरेव निपतिता ततस्तद्रव्यं साधुः सकलं ददाति-समर्पयति, तेऽपि च रुषा नेच्छन्ति ग्रहीतुं, ततश्चासौ 'नयणं'ति ग्लानसमीपे तस्य द्रव्यस्य नयनं करोति ॥ इदानीं यद्यसौ समर्थस्ततश्च गच्छत्येव, अथासमर्थस्ततःपंतं असहू करित्ता निवेयणं गहण अहव समणुन्ना। खग्गूड देहि तं चिअ कमढग तस्सप्पणो पाए ॥३६॥ (भा०)18
'प्रान्तं' नीरसमायं 'असहू' असमर्थः-क्षुत्पीडितः 'करेत्ता' अभ्यवहृत्य व्रजति । ततश्च तत्र प्राप्तः सन् निवेदनं करोत्याचार्याय, सोऽप्याचार्यो ग्लानार्थ 'गहण'त्ति ग्रहणं करोति, कस्य ?, द्रव्यस्य, अथवा 'समणुण्ण'त्ति तस्यैव साधोरनुज्ञां ॥४४॥ करोति, यदुत-भक्षयेदं, ग्लानस्यान्यदपि भविष्यति । अथासावाचार्यः 'खग्गूडों' शठप्रायो भवेत्तत इदं वक्ति-'देहि तं चि' त्वमेव ग्लानाय प्रयच्छ, किं ममानेन ?, एवं चोक्तस्तेनाचार्येण गत्वा ग्लानसमीपं 'कमढग तस्स'त्ति तदीयके कम
SAMSUSHASURES