SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ निग्रहसमर्थो न भवति ततोऽन्यत्र प्रेषयति, अथ तत्र काचिद् ग्लाना तत उपदेशं ददाति, एवमेतदौषधादि दातव्यमस्याः। अथ तास्तन्न लभन्ते ततः 'दावण'त्ति असावेव दापयति, ग्लानत्वे सत्ययं विधिः। अथासौ स्वयं न जानाति औषधादि दातुं ततो वैद्यं पृच्छति ॥ | तह चेव दीवण चउक्कएण अन्नत्थवसहि जा पढमा। तह चेवेगाणीए आगाढे चिलिमिली नवरं ॥ ७८॥ | कथं वैद्यं पृच्छति ?, 'तथैव' प्राग्वत् 'दीवण'त्ति प्रकाशनं कारणिकोऽहमेकाकी नापशकुनबुद्ध्या ग्राह्यः, 'चउक्कएणति वैद्येन द्रव्यादिचतुष्के कथिते सति यंतना पूर्ववत्कर्त्तव्या, 'अण्णत्थवसहि'त्ति अन्यवसतिव्यवस्थितेन प्रतिजागरणं कर्त्तव्यं, कियन्तं कालं यावदत आह-'जा पढमा' यावत्प्रथमालिकानयनक्षमा संवृत्तेति ततोगच्छति। एवं तावद्बहूनां मध्ये एकस्या ग्लानविधिरुक्तः, इदानीमेकाकिन्या ग्लानविधिमतिदिशन्नाह-'तह चेवेगाणीए' 'तथैव' प्राग्वदेकाकिन्या ग्लानायाः प्रतिचरजाणविधिः, एतावांस्तु विशेषः-यदुतागाढे-अतीवापटुतायामेकस्मिन्नाश्रये 'चिलमिलि त्ति यवनिकाव्यवधानं कृत्वा नवरं केवलं प्रतिचरणमसौ करोति ॥ | निक्कारणि चमढण कारणिअं नेइ अहव अप्पाहे।गमणित्थि मीससंबंधिवजए असइ एगागी ॥७९॥ | यदि निष्कारणिकाऽसौ भवति ततः 'चमढण'त्ति प्रवचनोक्तैर्वचनैः खिंसनं करोति, अथासौ कारणिका ततस्तां स्वय मेव नयति, 'अहव अप्पाहे'त्ति अथवा तद्गुरोस्तत्प्रवर्त्तिन्या वा एवं संदिशति-यथैतामात्मसकाशे कुरुत, स्वयं च नयतः Mको विधिरत आह-गमणित्थिमीससंबंधिवजए असइ एगागी' गमणं कायब इत्थीहिं सह, ताओवि जइ संबंधिणीओ होंति,
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy