SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः RECCANC द्रोणीया वृत्तिः ॥४३॥ CACROCOCCACACARRICS तदभावे मीसेहि-इत्थीपुरिसेहिं संबंधीहिं सह गन्तवं, तदभावे असंबंधिणीहि इत्थीहि, तदभावे पुरिसित्थिमीसेणं (अ)संबंधेणं, वयावृत्त्य तदभावे संबंधिपुरिसेहि, तदभावे असंबंधिपुरिसेहिं, तद्भावे-असंबंधे वर्जिते असति अन्नस्स उवायरस एगागिणिं णेति ॥ नि.७९-८० इदानीं चतुर्द्धामप्युक्तयतनामुपसंजिहीर्घराह एगबहसमणुण्णाण वसहीए जो अ एगअमणुन्नो । अमणुन्न संजईण य अण्णहि एवं चिलिमिलीए ॥८॥ . एतदुक्तं भवति-एगो समणुन्नो जे अ बहू समणुन्ना जोअ एगो असमणुन्नो एयाणं एगाए चेव वसहीए पडियरणं काय, 'अमणुण्ण'त्ति जे बहू अमणुन्ना संजया तेसिं ण एकाए वसहीए ठितेहिं पडियरणं काय 'संजईण यत्ति संजईण य| संभोइयाण अण्णसंभोइयाण य बहूर्ण अण्णाए वसहीए ठिओ पडियरइ । 'एकति एका पुनर्लानामाश्रित्य 'चिलिमिलीए' यवनिकाव्यवधानं कृत्वा एकस्यामेव वसतौ प्रतिजागरणं करोति । द्रव्यादियतना च सर्वत्रानुगता द्रष्टव्या । “एहिअपारत्तगुणा दोणि अ पुच्छा दुवे अ साहम्मी"त्यादि प्रतिद्वारगाथा व्याख्याता, तद्व्याख्यानाच्च व्याख्यातं पढमगिलाणं 8 दुवारं । अथ द्वितीयग्लानप्रतिपादनायाहविहिपुच्छाऍ पवेसो सण्णिकुले चेइ पुच्छसाहम्मी। अन्नत्थ अत्थि इह ते गिलाणकजे अहिवडंति ॥ ८१॥ ४३ ॥ ____एवं तस्य ब्रजतः पूर्ववद्विधिपृच्छायां सत्यां परेणाख्यातं,-यदुतास्ति श्रावकस्ततः 'पवेसो'त्ति प्रवेशं करोति, क-सज्ञिकुले 'चेइय'त्ति यदि तस्मिन् सज्ञिकुले चैत्यानि ततस्तद्वन्दनां करोति । ततः 'पुच्छत्ति पृच्छति तान् श्रावकान्-शोभना यूयं शीलवतैः', 'अहवा पुच्छा साहम्मित्ति. साधुस्तत्र प्रविष्टः पृच्छति-किमिह साधर्मिकाः सन्ति उत न ?, तत्राह| E RSARGAMCE
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy