SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः द्रोणीया वृत्तिः ॥४२॥ ASSASSISSA PASAR ग्लाने कारणिक एकोऽप्येवमेव द्रष्टव्य इति । अथ निष्कारणिक एको ग्लान इति ततः 'निकारणिअ खरंटण'त्ति निष्कार- वैयावृत्त्यं |णिकस्य ग्लानस्य खरण्टणा-प्रवचनोपदेशपूर्वकं परुषभणनमिति, खरण्टितश्च द्वितीय आत्मनः क्रियत इति । ततश्चैवं नि.७४-७७ सङ्घाटके सति 'गमण'त्ति गमनं कर्त्तव्यमिति । साम्भोगिकासाम्भोगिकसंयत एकानेककारणिकनिष्कारणिकयतनोक्ता, इदानी साम्भोगिकासाम्भोगिकसंयतीनामेकानेककारणिकीनिष्कारणिक्यादीनां यतना प्रतिपाद्यते-अथ विधिपृच्छया पृष्टे है। सति तत्र संयत्यः स्युः, ततः को विधिः ? इत्याहसमणपवेसि निसीहिअ दुवारवजण अदिपरिकहणं । थेरीतरुणिविभासा निमंतऽणाबाहपुच्छा य ॥७६॥ श्रमणीप्रतिश्रयप्रवेशे सति बहिःस्थितेनैव निषेधिकी कर्तव्या वारत्रयं-द्वारे मध्ये प्रवेशे च, प्रविष्टश्च तथा 'दुवारवजण'त्ति द्वार प्रतिहत्य. एकस्मिन् प्रदेशे तिष्ठति, अथ निपीधिकायां कृतायामपि स्वाध्यायव्यापृताभिर्न दृष्टस्ततः परिकथनं | | कर्त्तव्यं-साधुरागत इति, ततः परिकथिते सति साध्वीभिर्निर्गन्तव्यं, तत्र को विधिः १, थेरीतरुणविभास'त्ति याऽसौ प्रवर्तिनी| सा कदाचित्स्थविरा भवति कदाचिच्च तरुणी, ततो 'विभाषा' विकल्पना, तत्र यदि स्थविरी निर्गच्छति तत आत्मद्वितीयाऽऽत्मतृतीया वा, अथ तरुणी ततः स्थविरीभिस्तिसृभिश्चतसृभिश्च निर्गच्छति, ततस्तास्तमासनेन निमन्त्रयन्ति, उपवेशयति,IN सोऽप्युपविश्य पृच्छति-न काचिद्भवतीनामाबाधेति ॥ 5 ॥४२॥ सिट्ठसि सहू पडिणीयनिग्गहं अहव अण्णहि पेसे। उवएसो दावणया गेलने वेजपुच्छा अ॥७७॥ ततस्ताः कथयन्ति अस्त्याबाधा इति, एवं 'शिष्टे' कथिते सति यद्यसौ 'सहूः' समर्थस्ततः प्रत्यनीकनिग्रहं करोति, अथ
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy