SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः द्रोणीया वृत्तिः RRRRRR जयणमजयणं च गिही सचित्तमीसे परित्तऽणते आनवि जाणंति न यासिं अवहपइगा अह विसेसो ॥४९॥ संयमादा यतनामयतनां च गृहिणो न जानन्ति, क.?-सचित्तादौ, न च 'एतेषां' गृहिणां 'अवधप्रतिज्ञा' वधनिवृत्तिः, अत इत्मरक्षण एव विशेषः। म.४७-५२ अविअ जणो मरणभया. परिस्समभआव ते विवजेइते पुण दयापरिणया मोक्खत्थमिसी परिहरंति ॥५०॥ । कण्ठ्या ॥ “अपि च” इति अनेनाभ्युच्चयमाह, नवरं 'तेत्तिसापायान् पथः। इतश्च साधोः प्राणातिपातापत्तावपि गृहिणा |सह वैधुर्यमित्याह अविसिटुंमिवि जोगंमि बाहिरे होइ विहुरैया इहरा । सुद्धस्स उ संपत्ती अफला जं देसिआ समए ॥५१॥ । इह 'अविशिष्टेऽपि' तुल्येऽपि 'योगे' प्राणातिपातादिव्यापारे 'बाह्ये' बहिर्वर्तिनि भवति 'विधुरता' वैधुर्य विसदृशता, 8. इत्थं चैतदभ्युपगन्तव्यम् , इतरथा शुद्धस्य-साधोः 'संप्राप्तिः' प्राणातिपातापत्तिः 'अफला' निष्फला यतः प्रदर्शिता 'समये 3 सिद्धान्ते तद्विरुध्यते, तस्मादेतदेवमेवाभ्युपगन्तव्यं, बाह्यप्राणातिपातव्यापारः शुद्धस्य साधोन.बन्धाय भवतीति ॥ एकमिवि पाणिवहंमि देसिअं सुमहदंतरं समए । एमेव निजरफला परिणामवसा बहुविहीआ॥५२॥ | 'एकस्मिन्नपि तुल्येऽपि प्राणिवधे 'दर्शितं' प्रतिपादितं सुमहदन्तरं, क-'समये' सिद्धान्ते, तथाहि-यथा द्वी पुरुषी प्राणिवधप्रवृत्ती, तयोश्च न तुल्यो बन्धो, यस्तत्रातीवसंक्लिष्टपरिणतिः स सप्तम्यां पृथिव्यामुत्पद्यते, अपरस्तु नातिसंक्लिष्टपरिणतिः स द्वितीयनरकादाविति । इयं तावद्विसदृशता बन्धमङ्गीकृत्य, इदानीं निर्जरामङ्गीकृत्य विसदृशतां दर्शयन्नाह
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy