SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः द्रोणीया वृत्तिः ॥३४॥ MOTOSSAMACHAR त्रिविधो वनस्पतिः-अचित्तो मिश्रः सचित्तश्च, योऽसावचित्तः सः परित्तो अणंतो य, परित्तो थिरो अथिरो अ, अणं-18 अग्निवन. तोवि थिरो अथिरो अ, इदाणिं मीसो सो दुविहो-परित्तो अणंतो अ, परित्तो दुहा-थिरो अथिरो अ, अणंतोऽवि दुविहो- यतना. थिरो अथिरो अ, इदाणिं सचित्तो, सो दुहा-परित्तो अणंतो अ, परित्तो दुहा-थिरो अथिरो अ, अणंतो दुहा-थिरो | नि. ३९ ४०-४१ अथिरो अ, एक्केको अ भेओ चउहा-अर्कतो निपच्चवाओ अ १, अकंतो सपच्चवाओ अ २, अणकतो अपञ्चवाओ य ३, अणकतो सपच्चवाओ अ ४ । तत्थ का जयणा ?, अचित्तेणं गम्मइ, तत्थवि परित्तेण, तेणवि थिरेण, तत्थवि अकंतनिपच्चवाएणं, तदभावे अणकंतेणं निपच्चवाएणं, तदभावे अचित्तपरित्तेणं अथिरेणं गम्मइ, सोऽवि यदि अकंतो निपञ्चवाओ अ तदभावे अणकंतेण निपच्चवाएण य, तदभावे अचित्ताणंदेण थिरेण गम्मति, तत्थवि तेण अकतेण निपच्चवाएण य, तदभावे अणकंतनिपच्चवाएणं, तदभावे अचित्ताणतेणं अथिरेण सो अ अकंतनिपच्चवाओ य यदि होति, तदभावे अणकतनिप्पच्चवाएणं, तदभावे मीसेणं, एवमेव भंगा जाणियबा जहा अचित्ते, तदभावे सचित्तेणं गम्मइ, तत्थवि एसेव गम्मइ । अथ गाथाऽक्षरघटना-त्रिविधो वनस्पतिः-सचित्तः अचित्तः मिश्रश्चेति, तत्रैकैको द्विधा-परीतोऽनन्तश्च, तत्र परीतः पृथकशरीराणामेकद्वित्रिअसङ्ख्येयानां जीवानामाश्रयः, अनन्तस्तु अनन्तानांमेकैकं शरीरं, स एकैकः स्थिरोऽस्थिरश्च, स्थिरो ॥ ३४॥ दृढसंहननः, इतरस्त्वस्थिरः । अत्र च संयोगाः कर्त्तव्याः, ते चाधस्ताद्यथोक्तास्तथैव दृश्याः, ते चाक्रान्तनिष्प्रत्यपायआ + सो य अक्तनिप्पञ्चवाभो जह होइ ।
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy