SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ श्रीओघ नद्युत्तारविधि: नि. ३६३७-३८ आरुहन्तो अ सो साहू सागारं संवरणं-पच्चक्खाणं करेति , आरूढो य संतो ठाणति परिहरि अणावाहे ठाइ, तत्थ नियुक्तिः पुरओ.न ठाइयवं, तत्थ किल णावादेवयाहिवासो, ण य मग्गओ, अवल्लगवाहणभयओ, न मज्झओ, मा नावाओ उदकं द्रोणीया उल्लिंचाविजिहिन्ति । कत्थ पुण ठाइयवं?, पासे, तत्थ य उवउत्तो चिइ नमोक्कारपरो। एवं कुशलेन तीरपत्तस्स को विही?, वृत्तिः भन्नइ-'तीरे जयणा इमा होति' वक्खमाणा नवि पुरओ नवि मग्गओ मज्झे उस्सग्ग पण्णवीसाउ । दइउदयं तुंबेसु अ एस विही होइ संतरणे ॥३८॥ | इदाणिं तीरपत्ताए नावाए उत्तरंतो न लोअअग्गिमो उत्तरति, पवत्तणाधिकरणादेव, नावि मग्गओ लोयस्स उत्तरति, झडत्ति पडिओ गच्छेज्जत्ति,(चल)स्वभावत्वात् , अहवा सो पच्छा एक्को उत्तरंतो कयाइ धरेजा नाविएणं तरपणठा, तम्हा थोवेसु उत्तिण्णेसु गिहिसु उत्तरति । तीरत्येण किं कायबंति ?, भण्णइ-'उस्सग्गो' कायोत्सर्गः कर्त्तव्यः, तत्र च कियन्त उच्छासाः इत्यत आह-'पण्णवीसाउ'त्ति पञ्चविंशतिरुच्छासाश्चिन्तनीयाः। 'दइउत्ति दतिउ चक्खल्लाउडुओ जेण तरि जइ 'तुंब' अलाउअं, एएहिं नावाए अभावे संतरिजइ, जदि तरणजोग्गं पाणियति । 'एस विहित्ति दृतिकादिभिरुत्तीदार्णस्य एष एव विधिः 'संतरणे'.प्लवने, यदुक्तं-'तीर प्राप्तेनोत्सर्गः कार्य' इति, अत्र चाप्काये.मिश्राचित्तयतना न साक्षा-1 दुक्का, छद्मस्थेन तयोस्तत्त्वतो ज्ञातुमशक्यत्वात् , यश्च ज्ञास्यति स करिष्यत्येवेति, सच्चित्तस्य तूतैव । उक्तमप्कायद्वारम् , अथ तेजस्कायस्तत्राह-[द्वारगाथा ]॥ वोलीणे अणुलोमे पडिलोमऽद्देसु ठाइ तणरहिए। असई य गत्तिणंतगउल्लण तलिगाइ डेवणया ॥३९॥ AUSSI SOSIAALISEMA पञ्चविंशतिरुच्यासा भण्णइ-'उस्सग्गो कायपरेजा नाविएणं तरपणा ॥३३॥
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy