________________
-540SA
SASRANASANG
उत्तीर्णश्चोदकतीरे तापत्तिष्ठति यावन्निष्प्रगलो जातश्चोलपट्टकः, अथासौ प्रदेशः सभयस्ततः सभये प्रलम्बमानं चोललापट्टकं गृहीत्वा ब्रजति. । कथम् -'कायेन' शरीरेणास्पृशन्, शरीरकृताप्कायविराधनाभयात् , यदा तु नद्यामवतरतोद
गृही सहायो नास्ति ततः किं कर्त्तव्यमित्याहअसइ गिहि नालियाए आणक्खेउं पुणोऽवि पडियरणं । एगाभोग पडिग्गह केई सवाणि न य पुरओ ॥३६॥ __ गृहस्थाभावे नालिकया तन्नदीजलं 'आणक्खेर्ड' परीक्ष्य गन्तव्यं, नालिका ह्यात्मप्रमाणा चतुरङ्गलाधिका यष्टिका तया परीक्ष्य 'पुणोऽवि पडियरण'न्ति पुनः प्रतिनिवृत्त्य प्रतिचरणा-आगमनं करोति, आगत्य च 'एगाभोग'त्ति एकत्राभोगः, I आभोगः-उपकरणं 'एक'त्ति एकत्र करोति, एकत्र बनातीत्यर्थः, 'पडिग्गह'त्ति पतद्रहं च पृथगधोमुखं घनपात्रकबन्धेन । बनाति, तं च हस्तेन गृह्णाति तरणार्थम् । केचित्त्वेवमाहुः-पतगृह उपलक्षणं पात्रकाणां, ततश्च सर्वाण्येव पात्रकाणि अधोमुखानि धनेन चीरेण बध्यन्ते तरणार्थमिति । एस ताव सामण्णेण नदीए अत्थग्याए गच्छंतस्स विही भणिओ, यदुत-'एगाभोगपडिग्गह केई सवाणि'त्ति, नावाएवि आरुहंतस्स एसेव विही, किंतु नावाए चडतो 'न य पुरउत्ति नावाए पढम नारुहइ-अग्गिमो न चडइ, प्रवर्त्तनाधिकरणदोषात्, भद्दगपंतदोसातो य, जइ भद्दओ तओ सउणंति मन्नमाणो आरु-टू हइ, अह पंतो तओ अवसउणंति मण्णमाणो कोवं गेण्हति । तथा चसद्दओ मग्गओवि णारोहइ-निप्पच्छिमो नारुहइ, |मा सा अद्धारुहंतस्सेव वञ्चिहिति णावा, अतो थेवेसु आरूढेसु गिहिसु आरुहइ॥
सागारं संवरणं ठाणति परिहरितुऽनावाहे । ठाइ नमोकारपरो तीरे जयणा इमा होइ॥ ३७॥
मुखानि घनेन का सवाणित्ति, नावापरणदोषात्, भगततया चसद्दओ मरगति
ASSOSAOSAOSHI