SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ -540SA SASRANASANG उत्तीर्णश्चोदकतीरे तापत्तिष्ठति यावन्निष्प्रगलो जातश्चोलपट्टकः, अथासौ प्रदेशः सभयस्ततः सभये प्रलम्बमानं चोललापट्टकं गृहीत्वा ब्रजति. । कथम् -'कायेन' शरीरेणास्पृशन्, शरीरकृताप्कायविराधनाभयात् , यदा तु नद्यामवतरतोद गृही सहायो नास्ति ततः किं कर्त्तव्यमित्याहअसइ गिहि नालियाए आणक्खेउं पुणोऽवि पडियरणं । एगाभोग पडिग्गह केई सवाणि न य पुरओ ॥३६॥ __ गृहस्थाभावे नालिकया तन्नदीजलं 'आणक्खेर्ड' परीक्ष्य गन्तव्यं, नालिका ह्यात्मप्रमाणा चतुरङ्गलाधिका यष्टिका तया परीक्ष्य 'पुणोऽवि पडियरण'न्ति पुनः प्रतिनिवृत्त्य प्रतिचरणा-आगमनं करोति, आगत्य च 'एगाभोग'त्ति एकत्राभोगः, I आभोगः-उपकरणं 'एक'त्ति एकत्र करोति, एकत्र बनातीत्यर्थः, 'पडिग्गह'त्ति पतद्रहं च पृथगधोमुखं घनपात्रकबन्धेन । बनाति, तं च हस्तेन गृह्णाति तरणार्थम् । केचित्त्वेवमाहुः-पतगृह उपलक्षणं पात्रकाणां, ततश्च सर्वाण्येव पात्रकाणि अधोमुखानि धनेन चीरेण बध्यन्ते तरणार्थमिति । एस ताव सामण्णेण नदीए अत्थग्याए गच्छंतस्स विही भणिओ, यदुत-'एगाभोगपडिग्गह केई सवाणि'त्ति, नावाएवि आरुहंतस्स एसेव विही, किंतु नावाए चडतो 'न य पुरउत्ति नावाए पढम नारुहइ-अग्गिमो न चडइ, प्रवर्त्तनाधिकरणदोषात्, भद्दगपंतदोसातो य, जइ भद्दओ तओ सउणंति मन्नमाणो आरु-टू हइ, अह पंतो तओ अवसउणंति मण्णमाणो कोवं गेण्हति । तथा चसद्दओ मग्गओवि णारोहइ-निप्पच्छिमो नारुहइ, |मा सा अद्धारुहंतस्सेव वञ्चिहिति णावा, अतो थेवेसु आरूढेसु गिहिसु आरुहइ॥ सागारं संवरणं ठाणति परिहरितुऽनावाहे । ठाइ नमोकारपरो तीरे जयणा इमा होइ॥ ३७॥ मुखानि घनेन का सवाणित्ति, नावापरणदोषात्, भगततया चसद्दओ मरगति ASSOSAOSAOSHI
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy