________________
KA
श्रीओघनियुक्तिः द्रोणीया
वृत्तिः
॥३२॥
एणं गम्मति, सपच्चवायं पाहाणजलं होजा नवा होजा ताहे मधुसित्थजलेण गम्मइ, तत्थऽवि एसेव भेदो, तस्सासइ वालु-14
विहारे माआजलेण गम्मइ, तस्सवि एए चेव भेआ, कद्दमजलेऽवि एवमेव अकंतमणकंतसपच्चवाएयरा, सबत्थ निप्पच्चवाएण गम्मइ।
| र्गशुद्धिः तथाहि-एकैकस्मिंश्चतुर्विधे जले चतुर्भङ्गी, सा चेयम्-तत्थ ताव पाहाणजलं अकंतं अपञ्चवायं पढमो भंगो, एवमादि ४,
| नि. ३३ एवं महुसित्थंपि ४ वालुयाजलंपि ४ कद्दमजलंपि ४ । अथ सङ्घट्टादिजललक्षणप्रणिनीषया भाष्यकृदाह
भा, ३४ जंघहा संघहो नाभी लेवो परेण लेवुवरि । एगो जले थलेगो निप्पगले तीरमुस्सग्गो ॥ ३४॥ (भा०) | नि.३४-३५
जङ्घार्द्धमात्रप्रमाणं जलं सङ्घट्ट उच्यते, नाभिप्रमाणं जलं लेप उच्यते, परेण नाभेर्जलं यत्तल्लेपोपरि उच्यते, इदानीं जवार्द्धप्रमाणं जलमुत्तरतो यो विधिः स उच्यते-एकः पादो जले कर्तव्योऽन्यः स्थले-आकाशे, अथ तीरप्राप्तस्य विधिमाह-निप्पगले'त्ति एकः पादो जले द्वितीयश्च आकाशे निष्प्रगलन्नास्ते तत आश्यानः स्थले क्रियते पुनर्द्वितीयमपि पादं निष्प्रगलं | कृत्वा ततस्तीरे कायोत्सर्ग करोति ॥ अथ तज्जलं नाभिप्रमाणादि भवति निर्भयं च ततः का सामाचारीत्याह
निभएऽगारित्थीणं तु मग्गओ चोलपट्टमुस्सारे । सभए अत्थग्घे वा ओइण्णेसुं घणं पढें ॥ ३४ ॥ निर्भये जले सत्यहरणशीलत्वात् व्यालादिरहितत्वाच्च अगाराणां स्त्रीणां च मार्गतः-पृष्ठतो गच्छति, गच्छता च किं कर्त्तव्यं ?, चोलपट्टक उपर्युत्सारणीयः। सभये तु तस्मिन् अत्थग्घे वा 'उत्तिण्णेसु' अवतीर्णेषु कियत्स्वपि गृहिषु मध्यस्थितः
* ॥३२॥ प्रयाति 'घणं पट्टन्ति चोलपट्टकं च 'घन' निबिडं करोति यथा तोयेन नापहियत इति ।
दगतीरे ता चिट्टे निप्पगलो जाव चोलपट्टो उ । सभए पलंबमाणं गच्छा कारण अफुसंतो॥३५॥
R
NAGAR