________________
पाषाणादि, योऽन्यस्मिन् पाषाणादौ पादनिक्षेपः स संडेवकः, स च द्विविधः-तजात इतरश्च, तत्र तज्जातः-तस्यामेव भुवि 18| यो जातः, इतरस्त्वन्यत आनीय तत्र निहितः, स एकैकस्त्रिविधः । तदेव त्रैविध्यं दर्शयन्नाह
चलमाणमणकंते सभए परिहरिअ गच्छ इयरेणं । दगसंघणलेवो पमज पाए अदूरंमि ॥ ३२॥ Pा तत्र योऽसौ तज्जातः स त्रिविधः-चलमानः अनाक्रान्तः सभयश्च, योऽप्यसावतज्जातः असावप्येवमेव त्रिविधः ।।
ततश्चैवंविधे सण्डेवके किं कर्त्तव्यमित्याह-'गच्छ' व्रज 'इतरेणं ति योऽचलः आक्रान्तः, असभयश्चेति, अनेन पदत्रयेणाष्टौ भङ्गाः सूचिताः, तेषां चैषा स्थापना-ऽऽऽ चल:-अनासक्तः। अथ संक्रमो नास्ति तत उदकमध्येनैव गन्तव्यं, तत्र को विधिरित्याह-'दग'इत्यादि, 'दग-| ss | संघट्टण मिति, उदकं जवार्द्धप्रमाणं, 'लेवेति उदकमेव नाभिप्रमाणं, तत्र कथमवतरणीयमित्याह-पमज पाए अदूरंमि' पादौ प्रमृज्य, कियति भूमिभागे व्यवस्थित उदकस्येत्यत आह, अदूरे-आसन्ने तीर इत्यर्थः । ततश्च| पाहाणे महुसित्थे वालुअ तह कद्दमे य संजोगा। अकंतमणकंते सपच्चवाएयरे चेव ॥ ३३ ॥ |
पाषाणजलं मधुसित्थुजलं वालुका-|s | जलं कर्दमजलं चेति, तत्र पाषाणजलं यत्पाषाणानामुपरि वहति, मधुसिस्थकजलं यद् अलक्तकमार्गावगाहिक-|m | दमस्योपरि वहति, वालुकाजलं तु यद्वालुकाया उपरि वहति, कर्दमजलं तु यद् घनकर्दमस्योपरि वहति, अत्र च पाषाणजलादेराक्रान्तानाक्रान्तसप्रत्यपायनिष्प्रत्यपायैः सह संयोगा भवन्ति-भङ्गका है | इत्यर्थः । तत्थ पाहाणजलं अकंतं अणकंतं च, जं तत्थ अकंतं तेणं गम्मति, जं तं अतं सपञ्चबायं अपच्चवायं च, अपच्चवा
GISSAARESSA
स्य, कियति भूमिभागे व्य
वालुअ तह । तुओं जलम्-