________________
इह हि प्रत्यपाया नाम दोषाः, के ते?, व्यालादिश्वापदाः स्तेनाः कण्टका म्लेच्छा इति। तत्थ पढमं सुक्केणं भट्ठीए गम्मइ, सो दुविहो-अकतो अणकतो, अकंतेण गम्मइ, जोऽवि अकंतो सोवि दुविहो-सपच्चवाओ निपच्चवाओ य, पच्चवाया य तेणादओ भणिआ, णिप्पच्चवाएणं गम्मइ । अहवा अणकंता भट्ठी सपञ्चवाया य होजाताहे धूलीपंथेणं अकंतेण गम्मइ, अहव न होजा धूलीपंथो सपच्चवाओय होज्जा ताहे उल्लेणं गम्मइ, सो अतिविहो-मधुसित्थो पिंडओ चिक्खल्लो य, तत्थेक्केको दुहा-अर्कतो अणकंतो य, अकंतेणं गम्मइ,प्रासुकत्वात्, सो दुविहो सपच्चवाओ अपच्चवाओय, निपच्चवाएणं गम्मइ, तस्स असइ अणकंतेणं आत्मादिरशाहेतुत्वात् । एवं सर्वत्र निष्प्रत्यपायेन गन्तव्यम् । स्थापना ॥ 'अकंतो अपच्चवाओ' 'अकंतमणकंतो सपच्चवाएतरं चेव' त्ति कहियं ॥ अत्र भ्राष्ट्याः खल्वभावे धूलीपथेन यायात् , आह चतस्सासइ धूलीए अकंत निपञ्चएण गंतवं । मीसगसचित्तेसुऽवि एस गमो सुक्कउल्लाइं॥२५॥
'तस्याः' भ्राध्याः 'असति' अभावे सति धूलीपथेन गन्तव्यं, कीदृशेन ?-आक्रान्तेन निष्प्रत्यपायेन चेति । एष तावदचित्तपृथिवीकायमार्गगमने विधिरुक्तः, तदभावे मिश्रेण पृथिवीकायेन गन्तव्यं, तत्राप्येष एवाधस्त्यो विधिदृश्यः, तदभावे || सचित्तेन गन्तव्यं, तथा चाह-'मीसगसच्चित्तेसुवि एस गमों' मिश्रसचेतनेष्वपि पृथिवीकायेषु एष गमः-शुष्कार्दादिः, एतदुक्तं भवति-प्रथमं मिश्रशुष्केन गम्यते, तदभावे मिश्राइँण, तदभावे सचित्तशुष्केन, तदभावे सच्चित्ताण । अथवा 'एस गमोत्ति “ अकंताणकंतसपञ्चवायभेयभिन्नो जोएयबो सवत्थ सपच्चवाओ परिहरणीओ त्ति" एष विधिः । स इदानी साधुः स्थण्डिलादस्थण्डिलं संक्रामन् कस्मिन् कस्मिन् काले केन प्रमार्जनं करोतीत्यत आह