SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः द्रोणीया वृत्तिः ॥२९॥ ESAREERSARKAR भवति, आत्मसंयमयोः, तत्रात्मनो विराधना कण्टकादिवेधात् , इतरा तु त्रसादिपीडनात् । इदानीं विराधनाऽधिकदो- कर्दमभेदाः पप्रदर्शनायाह-'सिग्गखुप्पंते' 'सिग्गउत्ति श्रमो भवति, 'खुप्पंतेत्ति कर्दम एव निमजति, सति तत्र शुष्केन. पथा गमन-12 मभ्यनुज्ञातमासीत् , तेनापि न गन्तव्यं यद्यसौ धूलीबहुलो भवति मार्गः, किं कारणं, यतो धूलीबहुलेनापि पथा गच्छतस्त प्रत्यपायाएव दोषाः, के च ते ?, संयमविराधना आत्मविराधना च, तत्रात्मविराधना अक्ष्णोधूलिः प्रविशति, निमज्जन श्रान्तश्च । दिनि.२४ भवति, उपकरणं मलिनीभवति, तत्र यधुपकरणक्षालनं करोत्यसामाचारी, अथ न क्षालयति प्रवचनहीलना स्यात् , अत उच्यते 'भट्ठिए गमण ति, भ्राष्ट्या गन्तव्यं-रजोरहितया तु गन्तव्यमिति । इदानीं भाष्यकार आर्द्रस्य पृथिवीकायस्य भेदान् दर्शयन्नाहतिविहोउ होइ उल्लो महुसित्थो पिंडओय चिक्खल्लो लत्तपहलित्त उंडअ खुप्पिज्जइ जत्थ चिक्खिल्लो ३३॥(भा०) ___ यस्तावदाः स त्रिविधः-'मधुसित्थो पिंडओ य चिक्खल्लो' एतेषां यथासङ्ख्येन स्वरूपमाह-लत्तपहलित्तउंदग खुप्पिजति जत्थ चिक्खल्लो' 'लत्तत्ति अलत्तोऽलक्तकः पथः येन प्रदेशेनालक्तः कामिन्याः पात्यते तावन्मात्रं यो लिम्पतिद कर्दमः स मधुसित्थकोऽभिधीयते, उंडकाः-पिण्डकास्तद्रूपो यो भवति, पादयोर्यः पिण्डरूपतया लगति स पिण्डक इत्यर्थः, यत्र तु निमजनं स्यात्स चिक्खल्ल इति । शुष्कमार्गश्च भाष्यकृता न व्याख्यातः, प्रसिद्धत्वा दरहितत्वाच्चेति । अथ स| मार्गः शुष्कचिक्खल्लरूपोऽपि सप्रत्यपायो निष्प्रत्यपायश्चेति, ते चामी प्रत्यपायाः पचवाया वालाइसावया तेणकंटगा मेच्छा । अर्कतमणकते सपञ्चवाएयरे चेव ॥२४॥ PHARMASIGHISOARA ROCK
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy