SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ अतरुणी अ६, साहम्मिअथेरनपुंसगो अण्णधम्मिअमज्झिमनपुंसगो अ ७, साहम्मिअथेरनपुंसगो अण्णधम्मिअथेरनपुंसगो अ ८, साहम्मिअथेरनपुंसगो अण्णधम्मिअतरुणनपुंसगो अ ९, एते नव साहम्मियथेरनपुंसगेण अमुचमाणेण लद्धा ॥ साहम्मिअतरुणनपुंसगो अण्णधम्मिअमज्झिमपुरिसो अ १, साहम्मिअतरुणनपुंसगो अण्णधम्मिअथेरपुरिसो अ २, साहम्मिअतरुणनपुंसगो अण्णधम्मिअतरुणपुरिसो अ ३, साहम्मिअतरुणनपुंसगो अण्णधम्मिअमज्झिममहिला अ४, साहम्मि|अतरुणनपुंसगो अण्णधम्मिअथेरी अ ५, साहम्मितरुणनपुंसगो अण्णधम्मिअतरुणी अ६, साहम्मिअतरुणनपुंसगो अण्णधम्मिअमज्झिमनपुंसगो अ ७, साहम्मिअतरुणनपुंसगो अण्णधम्मिनथेरनपुंसगो अ८,साहम्मिअतरुणनपुंसगो अण्णधम्मिअतरुणनपुंसगो अ ९, एते नव साहम्मिअतरुणनपुंसगेण अमुंचमाणेण लद्धा॥ एते नव नवगा साहम्मिअअण्णधम्मिअचारणिआए होति । एगत्थ मिलिआएक्कासीति॥उक्तं पृच्छाद्वारम् । (अथ)"छक्के पढमजयणा" (यदुक्तं)तां विवृण्वन्नाह तिविहो पुढविकाओ सचित्तो मीसओ अ अचित्तो। एक्केको पंचविहो अचित्तेणं तु गंतवं ॥ २२ ॥ त्रिविधः पृथिवीकायः-सच्चित्तो मिश्रोऽचित्तश्चेति, इदानीं स त्रिविधोऽप्येकैकः पञ्चप्रकारः, तत्र योऽसौ सचित्तः स कृष्णनीलरक्तपीतशुक्लभेदेन पञ्चधा, एवं मिश्राचित्तावपि, तत्र कतरेण गन्तव्यमित्याह-'अच्चित्तेणं तु गंतवं ति, तत्र योऽसावचेतनस्तेन गन्तव्यमित्युत्सर्गविधिः, तत्र स एव पृथिवीकायः शुष्क आर्द्रश्च स्यात् , आह च सुक्कोल्ल उल्लगमणे विराहणा दुविह सिग्गखुप्पंते । सुक्कोवि अ धूलीए ते दोसा भट्ठिए गमणं ॥२३॥ ___ शुष्कः-चिक्खल्ल आर्द्रश्चेति, तत्र द्वयोःशुष्कायोःशुष्केन गन्तव्यं, किं कारणं , यत आर्द्रगमने विराधना द्विधा मार्गेपृथ्वीकायःनि. २२-२३
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy