________________
मिथ्यादृष्टिः । कियन्तः पुनस्तेन गच्छता पन्थानं प्रष्टव्याः इत्यत आह-गिहत्यदुर्गत्ति, साधर्मिकगृहस्थद्वयं पृच्छनीयं, अन्यधार्मिकगृहस्थद्वयं वा । 'अप्पणा तिउत्ति आत्मना तृतीयो युक्त्याऽन्वेषणं विदधाति, एष तावत्सामान्योपन्यासः, अथ प्रथमं यः प्रष्टव्यः स उच्यते-तत्र यदि साधर्मिकद्वयमस्ति ततस्तदेवोत्सर्गेण पृच्छयते, तस्य प्रत्ययिकत्वात्, अथ नास्ति ततः
साहम्मिअपुरिसासइ मज्झिमपुरिसं अणुण्णविअ पुच्छे। . सेसेसु होंति दोसा सविसेसा संजईवग्गे ॥ १६ ॥ साधर्मिकपुरुषद्वयाभावेऽन्यधार्मिकमध्यमपुरुषद्वयं पृच्छनीयं, कथम् ?-'अणुण्णविअ' अनुज्ञां कृत्वा धर्मलाभपुरस्सरं, ततः प्रियपूवर्क पृच्छति, अन्यधार्मिकमध्यमग्रहणं त्विह साधर्मिकविपक्षत्वादवसीयत एव, 'सेसेसु'त्ति अन्यधार्मिक-1 मध्यमपुरुषद्वयव्यतिरिक्तेषु अष्टसु भेदेषु दोषा भवन्ति पृच्छतस्त एव दोषाः सविशेषाः-समधिकाः संयतीवर्गे-संयतीवर्गविषये पृच्छतः सतः। के च ते दोषा इत्याह
थेरो पहं न याणइ बालों पवंचे न याणई वावि । पंडिस्थिमज्झसंका इयरें न याणंति संका य ॥१७॥ स्थविरः-वृद्धः स मार्ग न जानाति, भ्रष्टस्मृतित्वात्, बालस्तु प्रपञ्चयति केलीकिलत्वात् न वा जानाति, क्षुल्लकत्वाद्, बालस्त्वत्र अष्टवर्षादारभ्य यावत्पञ्चविंशतिक इति, असावपि बाल इव बालः, अपरिणतत्वेन रागान्धत्वात् , मध्यमवय:पण्डकमध्यवयःस्त्रीपच्छायां शङ्कोपजायते नूनमस्य ताभ्यां कश्चिदर्थोऽस्ति, 'इयरे न याणंति' इतरशब्देन स्थविरनपु
कच ते दोषा इत्याहागाई वावि । पंडितिपश्चयति केलीकिलत्वात्वेन रागान्धत्वात् स्थविरन
ओ०५