SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः द्रोणीया वृत्तिः विहारविधिःनि. १४-१५ ॥२४॥ SRORISSASRANAGANA पुच्छाए तिणि तिआ छक्के पढम जयणा तिपंचविहा । आउम्मि दुविहतिविहा तिविहा सेसेसु काएसु॥१४॥ पृच्छायां सत्यां 'तिण्णि तियत्ति त्रयस्त्रिका भवन्ति, तत्र पुरुषः स्त्री नपुंसक च, तत्रैतेषामेकैकस्त्रिप्रकारः-बालस्त- रुणो वृद्धश्चेति, एवमेते त्रयस्त्रिकाः, नवेत्यर्थः, तथा तेनैव साधुना गच्छता 'छक्के पढमजयणा' इति षढ़े पृथिव्यादिलक्षणे यतना कर्त्तव्या, तत्र 'पढमजयणा तिपंचविहत्ति प्रथमो यः पृथ्वीकायः तस्य यतना त्रिपंचविधा, तत्र त्रिविधा सचित्तस्य अचित्तस्य मिश्रस्य च पंचविधा पृथिवीकाययतना कृष्णनीलरक्तपीतशुक्लस्येति, अथवा त्रिपञ्चविधेति-त्रयः पञ्चका पञ्चकदशप्रकारेत्यर्थः, तथाहि-सच्चित्तः पृथिवीकायः शुक्लादिः पञ्चधा, एवमचित्तो मिश्रश्च, तथाऽप्काये 'दुविहा [जहा जयणा ] तिविहा ' तत्र द्विधा अन्तरिक्षाप्काययतना भौमाप्काययतना च, त्रिविधा तु सच्चित्ताप्काययतना, अच्चित्ता मिश्रा०, त्रिविधा तु शेषेषु कायेषु-तेजोवायुवनस्पतित्रसाख्येषु यतना, कथं ?, सच्चित्तादि, महाद्वारगाथायाः समुदायार्थः । अथाद्यद्वारावयवार्थ पुनस्तदेवाह पुरिसो इत्थिनपुंसग एकेको थेर मज्झिमो तरुणो। साहम्मि अन्नधम्मिअगिहत्थदुगअप्पणो तइओ ॥१५॥ यदुक्तं अनन्तरगाथायां 'पुच्छाएं त्ति पृच्छायां त्रितयं संभवति, तदा पुरुषः स्त्री नपुंसकं चेति, यदुक्तं त्रयस्त्रिकाः तद्दर्शयन्नाह-एकैकः स्थविरो मध्यमस्तरुण इत्ययं नवभेदः। स चैकैको नवविधोऽपि कदाचित्साधर्मिकः स्यात्कदाचित्तु नवविधोऽप्यन्यधार्मिकः स्यादित्याह-समाने धर्मे वर्त्तत इति साधर्मिकः-श्रावकः श्राविका नपुंसक श्रावक च, अन्यधार्मिको DURANTKA ॥२४॥ ***
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy