SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ अवणेह ताहे एस ण करेति पचज, ततो सो असइ संघाडयस्स एगाणिओवि पहविजइ ॥ इदानीमक्षरार्थः-अतिशयी वा कश्चिदभिनवप्रव्रजितं द्वितीयेऽसत्येकाकिनमपि प्रवर्तयेत् । उक्तमतिशयिद्वारम् , इदानी देवताद्वारम् देवय कलिंगरुवणा पारणए खीररुहिरं च ॥३०॥ (भा०) ईह कलिंगेसु जणवएसु कंचणपुर नगरं, तत्थायरिआ बहुस्सुआ पहाणागमा बहुसिस्सपरिवारा, ते अण्णया सिस्साण सुत्तत्थे दाऊण सन्नाभूमि वच्चंति, तस्स य गच्छंतस्स पंथे महति महालतो रुक्खो, तस्स हेडा देवया महिलारूवं विउवित्ता कलुणकलुणाई रोवति, सा तेण दिहा, एवं बितिअदिवसेवि, तओ आयरियस्स संका जाया-अहो ? कीस इमा एवं रोवइ ति, ताहे ओवत्तिऊण पुच्छिआ किं पुण धम्मसीले-रुयसि ?, सा भणइ-भगवं! किं मम थेवं रोइयवं ?, आयरिओ भणइ-किं |कहं वा १, सा भणइ-अहमेयस्स कंचणपुरस्स देवया, एयं च अइरा सर्व महाजलप्पवाहेण पलाविजिहिति तेण रुआमि त्ति, एते य साहुणो एत्थ सज्झायंति, ते अ अन्नत्थ गमिस्संतित्ति अओ रुआमि, आयरिएण भणिअं-कहं पुण एवं जाणि तदेष न करोति प्रव्रज्या, ततः सोऽसति संघाटकस्य एकाक्यपि प्रस्थाप्यते । २ इह कलिङ्गेषु जनपदेषु काञ्चनपुरं नगरं, तत्राचार्या बहुश्रुताः प्रधाना-1 गमा बहुशिष्यपरिवाराः, तेऽन्यदा शिष्येभ्यः सूत्राओं दत्त्वा सम्ज्ञाभूमि ब्रजन्ति, तस्य च गच्छतः पथि महातिमहान् वृक्षः, तस्याधो देवता महिलारूप विकुळ करुणकरुणानि रोदिति, सा तेन दृष्टा, एवं द्वितीय दिवसेऽपि, तत आचार्यस्य शहा जाता-अहो! कुत इयमेवं रोदिति ? इति, तदा अपवर्त्य पृष्टा-किं पुनर्धर्मशीले ! रोदिषि, सा भणति-भगवन् ! किं मम स्तोक रोदितव्यम् ?, आचार्यो भणति-किं कथं वा?, सा भणति-अहमेतस्य काञ्चनपुरस्य देवता, एतच्चाचिरात् सर्व महाजलप्रलयेन प्रप्लाविष्यते तेन रोदिमि इति, एते च साधवोऽत्र स्वाध्यायन्ति ते चान्यन्त्र गमिष्यन्तीति अतो रोदिमि, आचार्येण भणितं-कथं पुनरेतत् ज्ञायते ?,
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy