________________
कारणानि
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
॥२१॥
Rostro
जड १, सो भणति जओ तुझं खमओ पारणए दुद्धं लभिस्सइ, तं से रुहिरं भविस्सइत्ति, जइ एवं होज्जा तो पत्तिएजह,
एकाकित्वे तं च घेत्तुण सबसाहणं पाएसु थेवं थेवं देजाह, जत्थ देसे तं सहावं जाहिति तत्थ ण जलप्पवाहो पभवेस्सइत्ति मुणि
भा.३०-३१ जह त्ति, ततो एवंति आयरिएण पडिवन्न, ताहे बितिअदिवसे तहेव लद्धं तहा संजायं, ततो आयरिएहिं सबेसिं मत्तए पत्ते पत्तेअंतं दिन्नं, तओ जहासत्तीए पलायंति, जत्थ तं पंडुरं जायं तत्थ मिलिआ। एवं एगागी होजा ॥ उक्तं देवताद्वारम् ,अथाचार्यद्वारचरिमाए संदिट्रो ओगाहेऊण मत्तए गंठी । इहरा कयउस्सग्गो परिच्छ आमंतिआ सगणं ॥३१॥ (भा०)
चरमा-चतुर्थपौरुषी तस्यां 'संदिष्टः' उक्तः यदुत-त्वयाऽमुकत्र गन्तव्यं, स चाभिग्रहिकः साधुः, ततश्चासावेवमाचार्येणोक्तः किं करोति ?-सकलमुपकरणं पत्रकपडलादि वोद्वाहयति, मात्रकं च तेन गच्छता ग्राह्यं, अतस्तस्मिन् ग्रन्थिं ददाति, मा भूदयः, प्रत्युपेक्षणीयं स्यात् , एवमसावाभिग्रहिकः संयन्त्र्य तिष्ठतीति । 'इहर' त्ति आभिग्रहिकाभावे विकालवेलायां टू गमनप्रयोजनमापतितं ततः ‘कृतोत्सर्गः' कृतावश्यकः किं करोतीत्याह-परीक्षार्थमिति-पश्यामः कोऽत्र मद्वचनानन्तरं प्रवर्तते को वा न प्रवर्तते इति स्वगणमामन्त्रयति, ते च प्रतिक्रमणानन्तरं तत्रैवान्तर्मुहूर्तमात्रकालमासते, कदाचिदा
॥२१॥ सा भणति-यतो युष्माकं क्षुल्लकः पारणके दुग्धं लप्स्यते, तत् तस्य रुधिरं भविष्यतीति, यद्येवं भवेत् तदा प्रतीयाः, तच्च गृहीत्वा सर्वसाधूनां पात्रेषु तोकं स्तोकं दद्याः, यत्र देशे तत् स्वभावं यास्यति तत्र न जलप्रवाहः प्रभविष्यतीति जानीया इति, तत एवमिति आचार्येण प्रतिपक्ष, तदा द्वितीयदिवसे तथैव लब्धं तथा संजातं, तत आचार्यैः सर्वेषां मात्रके प्रत्येकं तदत्तं, ततो यथाशक्ति पलायन्ते, यत्र तत् पाण्डुरं जातं तत्र मीलिताः, एवमेकाकी भवेत् ।
* .