________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
एकाकित्वे कारणानि भा. २८२९-३०
॥२०॥
SISUSTUSSUUSSAISOSLASH
एगागी होजा ॥ इदानीं गाथार्थः-'फिडितः' प्रभ्रष्टः, गच्छतामेव सर्वेषां पथिद्वयप्रदर्शनात्संजातमोहोऽन्येनैव पथा प्रयातस्तत एकाकी भवति । 'परिरएणं वा' परिरयो-गिर्यादेः परिहरणं तेन वा एकाकी कश्चिदसहिष्णुर्मन्दगतिर्वा कश्चित्साधुः यावन्न मिलति तावदेकाकी भवति । उक्तं फिडितद्वारम् , इदानीं ग्लानद्वारमुच्यते
सोऊणं व गिलाणं ओसहकज्जे असई एगो ॥ २९॥(भा.) गिलाणनिमित्तेण एगागी हुजा, तस्स ओसहं वा आणियवं । असइ संघाडयस्स ताहे एगागी वच्चिज्जा, अहवा गिलाणो सुओ ताहे सबेहिं गंतवं । अहप्पणो आयरिआ थेरा ताहे तेसिं पासे अच्छियब, ताहे संघाडयस्स असइ एगागी वञ्चिज्जा । इदानीमक्षरगमनिका-श्रुत्वाऽन्यत्र ग्लानं सङ्घाटकाभावे एकाकी व्रजति, यदिवा स्वगच्छ एव ग्लानः कश्चित् , तदर्थमौषधादीनामानयनार्थं व्रजत्येकाकी द्वितीयाभावे सति ॥ उक्तं ग्लानद्वारम् , इदानीमतिशयिद्वारम्
अइसेसिओव सेहं असई एगाणिसं पठावेजा। कोई अतिसयसंपण्णो सो जाणइ, जहा एयस्स सेहस्स सयणिजगा आगया, ताहे सो भणति-एयं सेहं अवणेह, जइ न
१ देकाकी भवेत् । २ ग्लाननिमित्तेन एकाकी भवेत् , तस्यौषधं वा आनेतव्यं, असति संघाटकस्य तदैकाकी व्रजेत्, अथवा ग्लानः श्रुतस्तदा सर्वैर्गन्तव्यं, अथात्मन आचार्याः स्थविरास्तदा तेषां पावें स्थातव्यं, तदा संघाटकस्यासति एकाकी व्रजेत् । ३ कश्चित् अतिशयसंपन्नो जानाति स:-यथैतस्य शक्षकस्य स्वजना भागताः, तदा स भणति-एनं शैक्षमपनयत, न यद्यपनयत. + एगाणिोऽवि गच्छे प्र० पयट्टेजा (१०)।
॥ २०॥