SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ श्रीओष द्रोणीया वृत्तिः ॥२०३॥ CASSESASAHASANG है मित्यर्थः, एतच्च एकैकस्यां दिशि चतुर्विंशतिस्तवादि सामन्नपुवगपजंतं कहइ, दंडधारीवि उत्तराभिमुहस्स संठियस्स वामपासे कालग्रहण पुषदिसाहुत्तो अम्गओ तेरिच्छं दंडगं धरेइ उद्धट्ठियओ, पुणो तस्स पुवाईसु दिसासु चलंतस्स दंडधारीवि तहेव भमतिविधिः नि. इदानीं स गृह्णन् कालं यद्येवं गृह्णाति ततो व्याहन्यते, कथमित्यत आह ४६४९.६५१ भासंतमूढसंकियइंदियविसए य होइ अमणुन्ने । बिंदू य छीयऽपरिणय सगणे वा संकियं तिण्हं ॥ ६५१॥ ___ भाषमाणः-ओष्ठसञ्चारेण पठन् यदि कालं गृह्णाति ततो व्याहन्यते कालः, मूढो दिशि अध्ययने वा यदि भवति ततो व्याहन्यते कालः, शङ्कितो वा-न जानाति किं मया दुमपुष्पिका पठिता न वेत्येवंविधायां शङ्कायां व्याहन्यते कालः, इन्द्रियविषयाश्च 'अमनोज्ञाः' अशोभनाः शब्दादयो यदि भवन्ति ततो व्याहन्यते कालः, सोइदिए छिंद भिंद मारेह विस्सरं बालाईणं रोवणं वा रूवं वा पेच्छति पिसायाईणं बीहावणयं, गंधेय दुरभिगंधे, रसोवि तत्थेव, जत्थ गंधो तत्थ | रसो, फासो बिंदुलिट्ठपहाराई, एचमेतेष्वमनोज्ञेषु विषयेषु सत्सु व्याघातो भवति, तथा बिन्दुर्यधुपरि पतति शरीरस्योपधेर्वा कालमण्डलके वा ततो व्याहन्यते, तथा क्षुतं यदि भवति ततो व्याहन्यते, 'अपरिणत' इति कालग्रहणभावोऽपगतोऽन्यचित्तोवा जातस्ततश्च व्याहन्यते कालः, तथा शङ्कितेनापि गर्जितादिना व्याहन्यते कालः, कथं !, योकस्य |साधोगर्जितादिशङ्का भवति ततो न व्याहन्यते कालः, द्वयोरपि शङ्किते न भज्यते कालः, त्रयाणां तु यदि शङ्का गर्जि-ISIRam तादिजनिता भवति ततो व्याहन्यते, तच्च 'स्वगणे स्वगच्छे त्रयाणां यदि शङ्कितं भवति, न परगणे, ततो ब्याहन्यते । इदानीमस्या एव गाथाया भाष्यकारः किश्चिद्व्याख्यानयन्नाह RSS RSMSS हवा ततो व्याहव्यते कालः, तथा दूयोरपि शाट शक्तितं भवति,
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy