SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः द्रोणीया वृत्तिः ॥१९॥ SCOREA स्तस्यैव यच्छेषं भक्तमुद्वरितं तद्भवति, स एव 'विवेचक' परिष्ठापक इत्यर्थः, भणिते तु एवं “जावइयं सरर तावइयं सरामी"ति, उद्धृतस्यवि. ततस्तस्यैव सामोर्यस्य सत्कः पतग्रहकः तस्यैव गुरुणा पतगृहकः समर्पणीयः पुनःस एव कल्पं ददाति । अयं प्रवचनस्य पूर्वोक्तभाजनं नि. उपदेशः। अथ यदुद्वरितं तत्सर्व भुते, ततस्तस्मिन् भुक्ते सति तस्य पात्रकस्य प्रथमकंल्पं ददाति, कृते चतस्मिन् प्रथमकल्पे| १५८७-५९१ तस्यैव साधोर्यस्य सत्कः पतगृहकस्तस्यैव तत्पात्रकं ददाति समर्पयतीत्यर्थः, अर्थतन्न ब्रूते यदुत जावइयं सरइ तावइयं सारेमित्ति, ततः जावतिअंति अभणिते सति तस्यैव साधोर्यः परिस्थापनिकभोक्ता तस्यैवं यदुद्वरितं शेषं तत्परित्याज्यं भवति । 18| काविधिः इदं च पूर्वोक्तस्यैव व्याख्यानं द्रष्टव्यं न तु पुनरुक्तमिति । कीदृशं पुनश्चतुर्थोपवासिकादेः परिष्ठापनिक कल्पते?, अत आह है नि.५९२ ५९३ भा विहिगहिअं विहिभुत्तं अइरेगं भत्तपाण भोत्तछ । विहिगहिए विहिभुत्ते एत्थ य चउरो भवे भंगा ॥५९२ ॥ २९५.३०० उग्गमदोसाइजढं अहवाबीअंजहिं जहापडि।इय एसो गहणविही असुद्धपच्छायणे अविही ॥२९॥ (भा०) कागसियालक्खइयं दविअरसं सचओ परामहूँ। एसोउ भवे अविही जहगहिअंभोयणंमि(भुजओ य) विही॥ ५९३ ॥ उच्चिणइ व विट्ठाओ कागो अहवावि विक्खिरइ सवं । विपेक्खइ य दिसाओ सियालो अन्नोन्नहिं गिण्हे ॥ २९६ ॥ (भा०) सुरहीदोचंगट्ठा छोदण दवं तु पियइ दवियरसं । हेट्ठोवरि आमटुं इय एसो भुंजणे अविही ॥२९७ ॥ (भा०) ॥१९॥ जह गहि तह नीयं गहणविही भोयणे विही इणमो । उक्कोसमणुकोसं समकयरसं तु भुजेजा ॥२९८॥ (भा०)
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy