SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः द्रोणीया वृत्तिः ॥१९॥ पदस्थ एव भुते नान्यथा । इदानीं समुद्दिष्टे सति संलिहनकल्पः कर्त्तव्यः-भिक्षाभक्तविलिप्तानां पात्रकाणां संलिहनं आहारस्याकर्तव्यमित्यर्थः, स च पवादता नि. ५८३ भत्तट्ठियावसेसो तिलंबणा होइ संलिहणकप्पो। अपहुप्पत्ते अन्नं छोडं ता लंबणे ठवए ॥५८४ ॥ पात्रकल्प: संदिट्ठा संलिहिलं पढमं कप्पं करेइ कलुसेणं । तं पाउं मुहमासे वितियच्छवस्स गिण्हंति ॥५८५ ॥ नि.५८४दाऊण बितियकप्पं बहिआ मज्झट्टिओ उ दवहारी । तो देति तइयकप्पं दोण्हं दोण्हं तु आयमणं ॥५८६॥ भुक्तानामवशेषो यः स संलेखनकल्पः कर्तव्यः, स चावशेषो न ज्ञायते कियत्प्रमाणः? अत आह-'त्रिलम्बनः' त्रिकवलः कवलत्रयप्रमाणो भुक्तावशेषः संलेखनकल्पः कर्त्तव्यः, यदा तु त्रिकवलप्रमाणः संलेखनकल्पो न भवति तदाऽपर्या-2 प्यमाणेऽन्यदपि तस्मिन् पात्रके भक्तं प्रक्षिप्य ततस्त्रीन् कवलान् स्थापयति । 'सन्दिष्टाः' भुक्ताः सन्तः संल्लिह्य पात्र-18 काणि पुनश्च प्रथमं कल्पं ददति कलुषोदकेन, पुनश्च तत्पीत्वा 'मुहमासोत्ति मुखस्य परामर्शः-प्रमार्जनं कुर्वन्तीति, पुनश्च द्वितीयकल्पार्थमच्छस्य द्रवस्य ग्रहणं कुर्वन्तीति, गृहीत्वाऽथ कल्पार्थमच्छद्रवं मण्डल्या उत्थाय बहिः पात्रकप्रक्षा-2 लनार्थ गच्छन्ति । तत्र दत्त्वा द्वितीयकल्पं 'बाह्यतः' पात्रकप्रक्षालनभूमौ, ते चमण्डल्याकारेण तत्रोपविशन्ति, तेषां मध्ये|8 |स्थितो द्रवधारी भवति, स च पात्रकप्रक्षालनं सर्वेषामेव प्रयच्छतीति, ततो ददति ते साधवः पात्रकाणां तृतीयं कल्पं,। पुनश्च पात्रकप्रक्षालनानन्तरं 'दोहं दोण्हं व आयमणं'ति द्वयोर्द्वयोः साध्वोर्मात्रकेषु 'आचमनार्थ' निर्लेपनार्थमुदकं | प्रयच्छतीति । एष तावदनुद्वरित भक्ते विधिरुतः, यदा तु पुनरुद्धरितं भक्तं भवति तदा को विधिरित्यत आह ॥१९॥
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy