SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ सोही चक्कभावे विगईंगालं च विगयधूमं च । रागेण सयंगालं दोसेण सधूमगं होइ ॥ ५७६ ॥ जत्तासाहणहेडं आहारेंति जवणट्टया जहणो । छायालीसं दोसेहिं सुपरिसुद्धं विगयरागा ॥ ५७७ ॥ हियाहारा मियाहारा, अप्पाहारा य जे नरा । न ते विजा तिगिच्छंति, अप्पाणं ते तिगिच्छगा ॥ ५७८ ॥ • शुद्धौ चतुष्ककं भवति नामस्थापनाद्रव्यभावरूपं, तत्र नामस्थापने सुगमे, द्रव्यशोधिः पूर्ववत्, भावविषया पुनः शोधिः | विगताङ्गारं विगतधूमं च भुञ्जानस्य भावशोधिर्भवति, कथं सागारं कथं वा सधूमं भवतीति ?, एतदेवाह - 'रागेण' इत्यादि सुगमं ॥ ' चारित्र यात्री साधनार्थ' धर्मसाधननिमित्तमाहारयन्ति यापनार्थ - शरीरसंधारणार्थं मुनयः षट्चत्वारिंशद्दोषैः सुपरिशुद्धमाहारयन्ति, के च ते १, षोडशोद्गमदोषाः षोडशोत्पादनादोषाः दशैषणा दोषाः संजोयणा पमाणं सांगारं सधूमगं चेत्येते षट्चत्वारिंशत्, एभिर्विशुद्धं सद् विगतरागा आहारयन्ति ॥ सिलोगो सुगमः । उक्तो भुञ्जनविधिः, 'कारणे’त्ति द्वारं व्याख्यानयन्नाह - छण्मन्नयरे ठाणे, कारणंमि उ आगए । आहारेज (उ) मेहावी, संजए सुसमाहिए ॥ ५७९ ॥ वेयणवेयावच्चे इरियट्टाए य संजमट्ठाए । तह पाणवत्तियाए छहं पुण धम्मचिंताए । ५८० ॥ नत्थि छुहाए सरिसया वेम्रण भुंजेज तप्पसमणट्ठा। छाओ वेयावच्चं न तरइ काउं अओ भुंजे ॥ २९० ॥ (भा० ) | हरियं नवि सोहेइ पेहाईये च संजमं काउं । थामो वा परिहायइ गुणणुप्पेहासु य असत्तो ॥ २९९ ॥ ( भा० ) tori स्थानानामन्यतरस्मिन् स्थाने - कारणे आगते सति आहारयेन्मेधावी संयतः सुसमाहितः । कानि च तानि षड्
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy