SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ SCAS श्रीओष- ह साधोरपि सारासारयोजना कत्ता वणिग्न्यायेन ॥ एवं तेषां भुञ्जानानां यदि पतगृहको भ्रमन्नेवार्द्धपथे निष्ठां याति आहारार्पनियुक्तिः तदा को विधिरित्यत आह णादिः नि. द्रोणीया जत्थ पुण पडिग्गहगो होज कडो तत्थ छुब्भए अन्नं । मत्तगगहिउच्चरिअंपडिग्गहें जं असंसट्ठ॥५७३॥ ५७३-५७५ वृत्तिः जं पुण गुरुस्स सेसं तं छुब्भइ मंडलीपडिग्गहके । बालादीण व दिज्जइ न छुन्भई सेसगाणऽहिअं॥ ५७४ ॥ । ॥१८॥ सुक्कोल्लपडिग्गहगे विआणिआ पक्खिवे दवं सुक्के । अभत्तहिआण अट्ठा बहुलंभे जं असंसह ॥ ५७५ ।। ___ यत्र पुनर्भुञ्जानानां पतगृहको 'भवेत् कडो'त्ति निद्वितभक्तो जातः साधुपर्यन्तमप्राप्त एव, तत्र किं कर्त्तव्यमित्यत आह-तत्र'तस्मिन्निष्ठितभक्ते पतगृहकेऽन्यद्भक्तं प्रक्षिप्यते, ततश्चं यस्मिन् साधौ स निष्ठितः पतनहस्तत आरभ्य तेनैव | क्रमेण पुनर्धाम्यते, मात्रके वा यद्वालादीनां प्रायोग्यं गृहीतमासीत् तदिदानी उद्वरितं तदसंसृष्टं पतगृहे क्षिप्त्वा पतनहो यस्मिन् साधौ निष्ठितस्तस्मादारभ्य पुनर्धाम्यते । यत्पुनर्गुरोः शेष भुञ्जानस्य जातं तत्संसृष्टमपि प्रक्षिप्यते मण्डलीपत-15 दहके, बालादीनां वा दीयते तदाचार्योद्धरितं, यत् पुनराचार्यव्यतिरिक्तानामुदरितम्-अधिकं जातं तन्न प्रक्षिप्यते मण्डलीपतगृहके संसृष्टं सत् । किञ्च, 'सुक्कत्ति एकः शुष्केण भक्तेन पतग्रहः, अपरः 'उल्ल'त्ति आर्द्रण भक्तेन पतग्रहः, एवं विज्ञाय ततः प्रक्षिपेद् द्रवं शुष्कभक्तपतनहे, येन तोयप्रक्षेपेण संजातबन्धं तद्भक्तं सुखेनैव कवलैह्यते, अथ बहुलाभः15 P॥१८॥ दासंजातः-प्रचुरं लब्धं गुडादि ततोऽसंसृष्टमेव ध्रियते, किमर्थम् ?, अभक्तार्थिकानामर्थे येन मनोज्ञं भवेत् । उक्ता ग्रहण शुद्धिः, अधुना भुञ्जानस्य शोधिरुच्यते, सा चतुर्धा, एतदेवाह
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy