________________
नियुक्तिः द्रोणीया
वृत्तिः
5
॥१८४॥
तथा भवति च सुखेन विवेकः-त्यागोऽतिरिक्तस्य तस्य पानकस्य, तथा सुखेन वाऽऽचमनं सागारिकस्याग्रतः क्रियते, एव- अच्छतुर्व मर्थ गलनं क्रियत इति । कियन्ति पुनः पात्रकाणि गलितद्रवस्य भियन्ते ? इत्यत आह
नि. ५५५एकं व दो व तिन्नि व पाए गच्छप्पमाणमासज्ज । अच्छदवस्स भरेजा कसट्टबीए विगिंचेजा ॥ ५५७॥ ५५९ प्रथएकं द्वे त्रीणि वा पात्रकाणि भ्रियन्ते, गच्छप्रमाणं ज्ञात्वा चतुष्प्रभृतीन्यपि भ्रियन्ते स्वच्छद्रवस्य, तत्र च गलिते मालिका सति कसट्ट-कचवरं बीजानि च-गोधूमादीनि 'विगिञ्चेत्' परित्यजेत् , एवं तावत् पात्रकर्णेनापि उदकमपवृत्त्य पानकग-६
द नि.५६० लनं क्रियते । अथ पुनस्तत्र कीटिकामर्कोटिकादयः प्लवमाना दृश्यन्ते ततस्तत्र गलिते को विधिः ? इत्यत आह
मूइंगाईमकोडएहिं संसत्तगं च नाऊणं । गालेज छबएणं सउणीघरएण व दवं तु ॥५५८॥ . मुइंगा-कीटिका मर्कोटकाश्च तैः संसक्तं ज्ञात्वा गालयेत् 'छब्बएणं' वंशपिटकेन शकुनिगृहकेन वा गालयेत् तद् द्रवं ॥४॥ इय आलोइयपट्टविअगालिए मंडलीइ सहाणे । सज्झायमंगलं कुणइ जाव सवे पडिनियत्ता ॥ ५९॥
'इय'त्ति पूर्वोक्तविधिना आलोचिते सति प्रस्थापिते स्वाध्याये गलिते च पानके पुनश्च मण्डल्यां स्वस्वस्थाने उपविश्य | स्वाध्यायमङ्गलं करोति-स्वाध्याय एव मङ्गलं स्वाध्यायमङ्गलं तत्करोति यावत् सर्वे साधवः प्रतिनिवृत्ता भवन्तीति । एवं यदि सहिष्णवस्ततो यौगपद्येन भुञ्जते, अथासहिष्णवस्तत्र केचिद्भवन्ति ततः को विधिरित्याह
॥१८४॥ कालपुरिसे व आसज्ज मत्तए पक्खिवित्तु तो पढमा । अहवावि पडिग्गहगं मुयंति गच्छं समासज्ज ॥ ५६०॥
स चासहिष्णुप्रीष्मकालाद्यङ्गीकृत्य भवति, तत एव वा पुरुषः कदाचित् क्षुधातॊ भवति, तमाश्रित्य मात्रके प्रक्षिप्य |
SISTERISASISAUSAGES