________________
FRUSTRUMISSARIS USTUS
ज्ञात्वा भिक्षागतानां निवर्तनकालं वसतिपालो 'भाजनं' नन्दीपात्रं तत्प्रत्युपेक्ष्योराहयति-सङ्घट्टितेनास्ते इत्यर्थः, किमर्थः १, परिसंस्थिताच्छद्रवग्रहणार्थम् , एतदुक्तं भवति-तत्रानीय साधवः पानकं प्रक्षिपन्ति, पुनश्च तत्र परिस्थितं-स्वच्छी-| भूतं सत् ततोऽन्यत्र पात्रके क्रियते येन तत्स्वच्छमार्यादीनां योग्यं भवति, पात्रकादिप्रक्षालनं च क्रियते । 'गच्छमासजत्ति 'गच्छमाश्रित्य' गच्छस्य प्रमाणं ज्ञात्वा पात्रकमुद्राहयन्ति, एतदुक्तं भवति-यदि महान् गच्छस्ततः पानकगलनार्थ महाप्रमाणं पात्रकमुद्राहयति, तथा द्वे क्रीणि चत्वारि पञ्चादीनि यावत् ।
असई य नियत्तेसुं एकं चउरंगुलूणभाणेसु । पक्खिविय पडिग्गहगं तत्थऽच्छदवं तु गालेजा ॥५५॥
अथ तत्र रक्षपालः समर्थो नास्ति यः पात्रकमुद्राहयति, अथवा 'असई यत्ति यदि नन्दीपात्रं नास्ति यत्रोदकमानीतं स्वच्छीकरणार्थ क्रियते ततोऽसति तस्मिन् नन्दीपात्रे तदेकं पतगृहं प्रक्षिप्य, व?, अत आह–'चउरंगुलूणभाणेसु'|| चतुर्भिरङ्गलैरूनानि यानि भाजनानि तेषु प्रक्षिप्य पतगृहं पुनस्तस्मिन् क्षणीभूते स्वच्छं द्रवं गालयेत्, अत्र चायं नियमो द्रष्टव्यः यदुत-भिक्षा तावत्साधवः पर्यटन्ति यावत्पात्रकं चतुर्भिरङ्गुलैरूनमास्त इति । आह-किं पुनः कारणं तद्रवगलनं क्रियते ?, आयरियअभावियपाणगट्टया पायपोसधुवणट्ठा । होइ य सुहं विवेगो सुह आयमणं च सागरिए ॥ ५५६ ॥ | आचार्यपानार्थ अभावितसेहादिपानार्थं च गलनं क्रियते । तथा पादधावनार्थ 'पोस'त्ति अधिष्ठानं तस्य प्रक्षालनार्थं