________________
श्रीओघद्रोणीया'
नियुक्तिः
॥१८॥
SOCROSS COUSAS RAISO
सूत्रार्थहानिर्भवति, मण्डलामा मण्डली भवति, यतालद्धिकारणा मंडली हो
एवमेकस्य साधो क्तव्ये विधिर्वर्णितः 'समासेन' सङ्केपेण, एवमेवानेकेषामपि साधूनां भोजने विधिः, यत्तु पुनर्ना- गुर्वालोकनात्वं भवति-यो भेदो यदतिरिक्तं तदहं वक्ष्ये । आह-किं पुनः कारणं मण्डली क्रियते ?, उच्यते
कारणानि अंतरंतबालवुड्डा सेहाएसा गुरू असहुवग्गो। साहारणोग्गहाऽलद्धिकारणा मंडली होइ॥५५३॥ भा.२८०
नि. ५५२ | अतरन्तः-अतिग्लानस्तत्कारणात्-तन्निमित्तं मण्डली भवति, यतस्तस्य ग्लानस्य यद्येकः साधुर्वैयावृत्त्यं करोति ततस्तस्य
मण्डलीकातत्रैवाक्षणिकस्य सूत्रार्थहानिर्भवति, मण्डलीबन्धे तु कश्चित्किञ्चित्करोति, एतदर्थ मण्डली क्रियते येन बहवः प्रतिजागरका 31
रणानि निभवन्तीति । बालोऽपि भिक्षामटितुमसमर्थः, स च बहूनां मध्ये सुखेनैव कथं नु नाम वर्तेत ?, अतो मण्डली भवति । वृद्धो
५५३ वस ऽप्येवमेव, सेहः-शैक्षकः, स चैकः सन् भिक्षाविशुद्धिं न जानाति ततस्तस्यानीय दीयते, आएसो-प्राघूर्णकस्तस्य चाग-IX|
तिपालकृतस्य सर्व एवोपकुर्वन्ति, स चोपकारः सर्वैरेव मिलितैः कर्तुं शक्यते न त्वेकेन, गुरोश्च सर्वैरेवोपकर्तुं शक्यते न त्वेकेन त्यं नि. सूत्रार्थपरिहानेः, तथा 'असहुवग्गो'त्ति असमर्थो-राजपुत्रादिः स च भिक्षामटितुं सुकुमालत्वान्न शक्नोति ततश्च सर्व एव त ५५४ मिलिता उपकुर्वन्ति, तस्मात् 'साधारणोग्गहा' साधारणश्चासावुपग्रहश्च साधारणोपग्रहस्तस्मात् साधारणोपग्रहात्कारणान्मण्डली कर्तव्या,अथवा मण्डलीविशेषणमेतत् , उपगृह्णातीत्युपग्रहा-भक्तादिःस साधारणः-तुल्यो यस्यांसा साधारणोपग्रहा मण्डली ४ भवति । 'अलद्धिकारणा मंडली होईइति कदाचित्कश्चित्साधुरलब्धिको भवति ततश्च तेऽन्ये साधवस्तस्मै आनीय प्रयच्छन्ति । अत एतत्कारणान्मण्डली भवति । इदानी भिक्षागतानां साधूनां यो वसतिरक्षपालस्तेन किं कर्त्तव्यमित्यत आहनाउ नियणकालं वसहीपालो य भायणुग्गाहे । परिसंठियच्छद वगेण्हणट्ठया गच्छमासज्जा ॥ ५५४ ॥
SAUSISUSTUSSUUSASUSAK
॥१८३॥