________________
LOCALOCALAMICROCRACK
ऽकारक-अपथ्यमपि भुञ्जीत निःशङ्कः सन् , कदाचिद्वा भिक्षामटताऽनेन स्निग्धद्रव्यं लब्धं भवेत् तच्चानालोच्यैव भक्षयेद् | एकांते, मा भूनामाचार्यो निवारयिष्यति । अतः एएसि जाणपाट्ठा गुरु आलोए तओ उ भुंजेजा। नाणाइसंधणट्ठा न वन्नबलरूवविसयट्ठा ॥ २८ ॥ (भा०)। । 'एतेषां प्रचुरभक्षितादीनां दोषाणां ज्ञानार्थ गुरोः 'आलोके' चक्षुर्दर्शनपथे भुञ्जीत येन गुरुः समीपस्थं भुञ्जानं दृष्ट्रा हाप्रचुरं भक्षयन्तं निवारयति, तथाऽकारकं भक्षयन्तं निवारयति, तथा अणालोइयं चोरिअं खायंतं निवारयति, माभूदवारणे|ऽपाटवजनिता दोषाः स्युः । इदानीं भावेत्ति व्याख्यायते-'णाणाइ'त्ति ज्ञानादिर्भावः ज्ञानं दर्शनं चारित्रं च, एतज्ज्ञानादिभावत्रयमभुज्यमाने त्रुट्यति-व्युच्छिद्यते,अत एतेषां ज्ञानादीनां त्रुट्यतां 'सन्धानार्थम्' अविच्छिन्नप्रवाहार्थं भुज्यते,न वर्षार्थ भुज्यते, न वर्णो मम गौरवं स्यादित्येवमर्थ, तथा बलं मम भूयादित्येवमर्थमपि न भुज्यते, रूपं मम भूयाद् बुभुक्षया क्षीणेक्षणगण्ड-8 पार्श्वः सन् मांसोपचयेन पूरितगण्डपार्थो रूपवान् भविष्यामीति नैवमर्थ भुड़े, नापि विषयार्थ' मैथुनाद्यासेवनार्थ भुते।
सो आलोइयभोई जो एए जुंजए पए सन्वे । गविसणगहणग्घासेसणाइ तिविहाइवि विसुद्धं ॥ ५५१॥ 'सः' साधुगुरोरालोचितं भुते य एतानि पदान्यनन्तरोदितानि 'युनक्ति' प्रयुके करोति स्थानादीनि, स च गवेपणेषणयां ग्रहणैषणया ग्रासैषणया, अनया त्रिविधयाऽप्येषणया शुद्धं भुङ्क्ते य एतानि पदानि प्रयुङ्ग इति ।
एवं एगस्स विही भोत्तवे वनिओ समासेणं । एमेव अणेयाणवि जं नाणत्तं तयं वोच्छं ॥५५२॥