SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ श्रीओप-6 मक्खियकंटगट्ठाईण जाणणट्ठा पगासधुंजणया। अद्वियलग्गणदोसा वग्गुलिदोसा जढा एवं ॥ २७७ ॥ (भा०) सप्तविधः नियुक्तिः न कथं नु नाम मक्षिका ज्ञायते-दृश्यते तथा कण्टको वा कथं नु नाम दृश्यत अस्थि वा उपलभ्येत १, एवमर्थ स्थानाघाद्रोणीया 'प्रकाशे' सोद्योतस्थाने भुज्यते, आदिग्रहणाद्वालादिपरिग्रहस्तच्च दृश्यते, एवं च प्रकाशे भुञ्जानेन योऽसौ गलकादौ8/ लोकःनि. वृत्तिः अस्थिलगनदोषस्तथा कण्टकलगनदोषश्च गलकादौ स परिहृतो भवति, तथाऽन्धकारे मक्षिकाभक्षणजनितो यो वल्गुलि-16 ५५० भा. २७५.२७८ ॥१८॥ व्याधिदोषः स परिहृतो भवति । इदानीं 'भायण'त्ति द्वारमुच्यते जे चेव अंधयारे दोसा ते चेव संकडमुहंमि । परिसाडी बहुलेवाडणं च तम्हा पगासमुहे ॥ २७८ ॥ (भा) | ___ य एवान्धकारे भुञ्जानस्य दोषाः' मक्षिकादिजनिता भवन्ति त एव दोषाः 'सङ्कटमुखे' भाजने कमठादौ भुञ्जतः, अयमपरोऽधिकदोषः-'परिसाडी' परिशाटी भवति पायें निपतति, तथा 'बहुलेवाडणं च' वर्ल्ड विच्चं खरडिज्जइ हत्थस्स उवरिपि भुजंतस्स संकडे तस्मात् 'प्रकाशमुखे' विपुलमुखे भाजने भुज्यत इति । पक्खेवणाविही भण्णइकुक्कडिअंडगमित्तं अविगियवयणो उ पक्खिवे कवलं। अइखद्धकारगं वा जं च अणालोइयं हुजा॥२७९॥ (भा०) कुक्कुट्या अण्डकं कुक्कुट्यण्डकं तत्प्रमाणं कवलं प्रक्षिपेद्वदने, किंविशिष्टः सन् ?-'अधिकृतवदनः' नात्यन्तनिर्घाटितमुखः प्रक्षिपेत्कवलम् । दारं । गुरुत्ति व्याख्यायते-'अतिखद्ध'त्ति गुरोरालोके भोक्तव्यं, यदि पुनर्गुरोर्दर्शनपथे न भुङ्क्ते ततः कदाचित्साधुः 'अतिखद्धम्' अतिप्रचुरं भक्षयेन्निःशङ्कः सन् , स च सव्याजशरीरः कदाचिद्गुरोरदर्शनपथे SHRESERSEAS USIRACUSAARISSAIG ES
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy