________________
श्रीओष
नियुक्ति
लोचनीयं , यद्यथा गृहीतं भवेत्-येन क्रमेण यद्गृहीतं प्रथमभिक्षाया आरभ्य यावच्चरमा-पश्चिमा भिक्षा तावदालोचयेदिति।। एष तावदुत्सर्गेणालोचनविधिः । यदा पुनरेतानि कारणानि भवन्ति तदा ओघत आलोचयतीत्येतदेवाह
विधिःनि. द्रोणीया
___ काले य पहुप्पंते उचाओ वावि ओहमालोए । वेला गिलाणगस्स व अइच्छह गुरू व उच्चाओ ॥५१८॥ ५१७-५२० वृत्तिः
| यदा तु पुनः काल एव न पर्याप्यते यावदनेन क्रमेणालोचयति तावदस्तं गच्छत्यादित्यः तदा तस्मिन् काले ओघत आलो-18 ॥१७७॥ चयति, यदिवा श्रान्तः कदाचिद्भवति तदाऽप्योघत एवालोचयति, वेला वा ग्लानस्यातिक्रामति यावत्क्रमेणालोचयति अत
ओघत आलोचयति, अथवा गुरुः उच्चातो-श्रान्तः कुलादिकार्येण केनचित् तत ओघत आलोचयत्येवं कारणैरिति । का चासावोघालोचना, पुरकम्मपच्छकम्मे अप्पेऽसुद्धे य ओहमालोए । तुरियकरणमि जं से न सुज्झई तत्ति कहए ॥५१९॥
आकुलत्वे आपने सत्येवमोघालोचनयाऽऽलोचयति-पुरःकर्म पश्चात्कर्म च अल्प-नास्ति किश्चिदित्यर्थः, 'असुद्धे यत्ति ताअशुद्धं चाल्पं, अशुद्धमाधाकर्माद्यभिधीयते तदल्पं-नास्तीति, एवमोघतः सङ्केपेणालोचयेत् ।'तुरियकरणंमि'त्ति त्वरिते 8 कार्ये जाते सति यन्न शुद्ध्यति उक्तेन प्रकारेण तावन्मात्रमेव कथयति, एषा ओघालोचनेति ॥ आलोइत्ता सवं सीसं सपडिंग्गहं पमज्जित्ता । उद्दमहो तिरियंमी पडिलेहे सवओ सर्व ॥ ५२०॥
॥१७७॥ एवमेषा मानसी आलोचना वाचिकी वाऽऽलोचनोक्ता, इदानीं कायिकी आलोचना भण्यते-आचार्यस्य भिक्षा दयते, एवं मनसा वाचा वाऽऽलोचयित्वा 'सर्व निरवशेष, तथा मुखवस्त्रिकया शिरः प्रमृज्य पतनहं च सपटलं
CARSAGARUSHARE
यति उक्तेन प्रकारेण तावन्मात्रमेव का तिरियंमी पडिलेहे सघाम आचार्यस्य भिक्षा सीसं सपडिंग्गहं पमजिता । इदानी कायिकी आलोचना प्रमृज्य पतनहं च सपटलं 8