SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ श्रीओष नियुक्ति लोचनीयं , यद्यथा गृहीतं भवेत्-येन क्रमेण यद्गृहीतं प्रथमभिक्षाया आरभ्य यावच्चरमा-पश्चिमा भिक्षा तावदालोचयेदिति।। एष तावदुत्सर्गेणालोचनविधिः । यदा पुनरेतानि कारणानि भवन्ति तदा ओघत आलोचयतीत्येतदेवाह विधिःनि. द्रोणीया ___ काले य पहुप्पंते उचाओ वावि ओहमालोए । वेला गिलाणगस्स व अइच्छह गुरू व उच्चाओ ॥५१८॥ ५१७-५२० वृत्तिः | यदा तु पुनः काल एव न पर्याप्यते यावदनेन क्रमेणालोचयति तावदस्तं गच्छत्यादित्यः तदा तस्मिन् काले ओघत आलो-18 ॥१७७॥ चयति, यदिवा श्रान्तः कदाचिद्भवति तदाऽप्योघत एवालोचयति, वेला वा ग्लानस्यातिक्रामति यावत्क्रमेणालोचयति अत ओघत आलोचयति, अथवा गुरुः उच्चातो-श्रान्तः कुलादिकार्येण केनचित् तत ओघत आलोचयत्येवं कारणैरिति । का चासावोघालोचना, पुरकम्मपच्छकम्मे अप्पेऽसुद्धे य ओहमालोए । तुरियकरणमि जं से न सुज्झई तत्ति कहए ॥५१९॥ आकुलत्वे आपने सत्येवमोघालोचनयाऽऽलोचयति-पुरःकर्म पश्चात्कर्म च अल्प-नास्ति किश्चिदित्यर्थः, 'असुद्धे यत्ति ताअशुद्धं चाल्पं, अशुद्धमाधाकर्माद्यभिधीयते तदल्पं-नास्तीति, एवमोघतः सङ्केपेणालोचयेत् ।'तुरियकरणंमि'त्ति त्वरिते 8 कार्ये जाते सति यन्न शुद्ध्यति उक्तेन प्रकारेण तावन्मात्रमेव कथयति, एषा ओघालोचनेति ॥ आलोइत्ता सवं सीसं सपडिंग्गहं पमज्जित्ता । उद्दमहो तिरियंमी पडिलेहे सवओ सर्व ॥ ५२०॥ ॥१७७॥ एवमेषा मानसी आलोचना वाचिकी वाऽऽलोचनोक्ता, इदानीं कायिकी आलोचना भण्यते-आचार्यस्य भिक्षा दयते, एवं मनसा वाचा वाऽऽलोचयित्वा 'सर्व निरवशेष, तथा मुखवस्त्रिकया शिरः प्रमृज्य पतनहं च सपटलं CARSAGARUSHARE यति उक्तेन प्रकारेण तावन्मात्रमेव का तिरियंमी पडिलेहे सघाम आचार्यस्य भिक्षा सीसं सपडिंग्गहं पमजिता । इदानी कायिकी आलोचना प्रमृज्य पतनहं च सपटलं 8
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy