SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ||चिंतेइ एवमेव, ततश्च प्रतिसेवनाया अनुकूलम् , आलोचनायामप्यनुकूलमेव, यतः प्रथम लघुको दोष आलोच्यते पुनर्वृ-1|| तहत्तरः पुनर्बहत्तम इत्येष प्रथमभङ्गकः, अण्णो पडिसेवणाए अणुकूलो न उण विअडणाए, एतदुक्तं भवति-आसेविअं पढमं 81 वई पुणो लहुअं पुणो वडुं पुणो वड्डयरं, चिंतेइ एवमेव,ततश्च प्रतिसेवनाया अनुकूलं न त्वालोचनायाः, यतस्तत्र प्रथम लघुतर आलोच्यते पुनर्वृहत्तरः पुगवृहत्तमःइत्येष द्वितीयः, अण्णोपडिसेवणाए नाणुकूलो आलोयणाए पुणअणुकूलो,एतदुक्तं भवतिअडवियड्डा पडिसेविआ चिंतेइ पुण आलोयणाणुकूलेणं,एष तइओ भंगो, अण्णे उण पडिसेवणाएवि अणणुकूलो आलोयणा एविअणणुकूलो, एतदुक्तं भवति-पढमं वड्डो पडिसेविओ पुणो लहुओ पुणो वड्डो वड्डयरो,चिंतेइ पुण जं जहा संभरइ,पढम 8वड्डो पुणो लहुओ पुणो वड्डो पुणो वड्डयरो, एवं अड्डवियर्ल्ड चिंतंतस्स ण पडिसेवणाणुकूलो णालोयणाणुकूलो, एस चउत्थो, एसो य वजेयबो । इदानीममुमेवार्थ गाथाढेनोपसंहरन्नाह–'पडिसेववियडणाए होंति एत्थंपि चउभंगा' इदं व्याख्यातमेवेति । इदानीं सामुदानिकानतिचारानालोचयति यदि व्याक्षेपादिरहितो गुरुर्भवति, अथ व्याक्षिप्तो गुरुभवति तदा नालोचयति, एतदेवाह वक्खित्तपराहुत्ते पमत्ते मा कयाइ आलोए। आहारं च करेंतो नीहारं वा जइ करेइ ॥५१४॥ कहणाईवक्खित्ते विकहाइ पमत्त अन्नओ व मुहे । अंतरमकारए वा नीहारे संक मरणं वा ॥२६७॥ (भा०). ___ व्याक्षिप्तो धर्मकथनादिना स्वाध्यायेन, 'पराहुत्तो'त्ति पराङ्मुखः पराभिमुख इत्यर्थः, प्रमत्त इति विकथयति, एवंविधे गुरौ न कदाचिदालोचयेत्, तथाऽऽहारं कुर्वति सति, तथा नीहारं वा यदि करोति ततो नालोचयति । इदानीमेतामेव CAXA PASANGANGANAGA
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy