________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
छिदोगुनंतर काउं । मुहपोत्ति निगमपयेसो तत्व लर्बधा न स्पृशति
॥१७५॥
RIASSASALARIGA
द्रवेऽपिनोत्सारयति कायोत्सर्ग, अथवा व्युत्सृष्टदेहों दिव्योपसर्गेष्वपि न कायोत्सर्गभङ्गं करोति, त्यक्तदेहोऽक्षिमलदूषिका- ते कायिका
भा. मपि नापनयति, स एवंविधः कायोत्सर्ग कुर्यात्। इदानीमेनामेव गाथां भाष्यकारो व्याख्यानयन्नाह
२६४-२६५ चउरंगुलमप्पत्तं जाणुगहेट्ठा छिवोवरि नाहिं । उभओ कोप्परधरिअं करेज पट्टं च पडलं वा ॥ २६६ ॥ (भा०)
नि. ५१० पुबुदिढे ठाणे ठाउं चउरंगुलंतरं काउं । मुहपोत्ति उज्जुहत्थे वार्ममि य पायपुंछणयं ॥ ५११॥
कायोत्सर्गकाउस्सग्गंमि ठिओ चिंते समुयाणिए अईआरे । जा निग्गमप्पवेसो तत्थ उ दोसे मणे कुज्जा ॥५१२॥ श्चभा.२६६
चतुर्भिरङ्गलैरधो जानुनी अप्राप्तश्चोलपट्टको यथा भवति तथा नाभिं चोपरि चतुर्भिरङ्गलैर्यथा न स्पृशति, उभयतो-18/ नि. ५११बाहुकूपराभ्यां धृतं करोति 'पट्टकं' चोलपट्टकं पडलं वा उभयकूर्परधृतं करोति, यदा चोलपट्टकः सच्छिद्रो भवति तदा ५१२आलो पटलं गृह्णाति । पूर्वोद्दिष्टमेव कायोत्सर्गस्थानं तत्र स्थित्वा, तथा पादस्य चान्तरं चतुरङ्गलं कृत्वा मुखवस्त्रिकां च दक्षिण
| चनविधिः हस्ते कृत्वा वामहस्ते पादपुञ्छनकं-रजोहरणं कृत्वा कायोत्सर्गेण तिष्ठति । पुनश्च कायोत्सर्गेण व्यवस्थितश्चिन्तयेत् 'सामु
नि. ५१३ दानिकानतिचारान' भिक्षातिचारानित्यर्थः, कस्मादारभ्य चिन्तयत्यतिचारान् ?-निर्गमादारभ्य यावत्प्रवेशो वसती जातः, अस्मिन्नन्तराले तत्र दोषा ये जातास्तान् 'मनसि करोति' स्थापयति चेतसि ॥ ते उ पडिसेवणाए अणुलोमा होति वियडणाए य । पडिसेववियडणाए एत्थ उ चउरो भवे भंगा ॥५१३॥
॥१७५॥ __तांश्चातिचारान् प्रतिसेवनानुलोम्येन-यथैव प्रतिसेवितास्तेनैवानुक्रमेण कदाचिच्चिन्तयति, तथा 'वियडणाए'त्ति विकटना-आलोचना तस्यां चानुलोमानेव चिन्तयति, एतदुक्तं भवति-पढम लहुओ दोसो पडिसेविओ पुणो वड्डो वड्डयरो,
रोत्सर्गस्थानं तत्र दिल वा उभयकूपरत चोपरि चतुर्भिरडलरमणे कुजा ॥ ५१२
ASSISSA