SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः द्रोणीया वृत्तिः ॥१७३॥ SARKESARSAA%CE सुन्नघरदैउले वा असई य उवस्सयस्स वा दारे । संसत्तकंटगाई सोहेउमुवस्सगं पविसे ॥ ५०३ ॥ भावद्वारोप एवं साधुरुद्गमोत्पादनैषणाभिर्द्विचत्वारिंशदपराधा भवन्ति तैः समुदानं भैक्षं 'शोधयित्वा' विविच्य ततः 'पडुप्पन्ने' लब्धे सहारनि ६४९९-५०१ सति भक्तागौ वसतिं प्रयाति । इदानीं तद्भक्तं गृहीतं सच्छोधयित्वा वसतिं प्रविशति, केषु स्थानेषु ?, अत आह-गृहीत्वा गृहीतभक्तभक्तमुपाश्रयाभिमुखो व्रजेत् , शून्यगृहे तद्भक्तं प्रत्युपेक्ष्य ततो वसतिं प्रविशति, तदभावे देवकुले वा, 'असई य' गृहादी स्य प्रवेशनामभावे उपाश्रयद्वारे संसक्तं सैः कण्टकैर्वा यव्याप्तं तत् शोधयित्वा-प्रोज्झ्य संसक्तादिभक्तं तत उपाश्रयं प्रविशति । विधिःनि. एवं तस्य प्रत्युपेक्ष्यमाणस्य कदाचित्संझतं भवति तत्र किं करोतीत्यत आह- . 15५०२-५०५ संसत्तं तत्तोचिअ परिहवेत्ता पुणो दवं गिण्हे । कारण मत्तय गहि पडिग्गहे छोटु पविसणया ॥ ५०४ ॥ ___ यदि तत्र संसक्तं भकं पानकं वा भवेत्ततस्तस्मादेव स्थानात्प्रतिस्थाप्य पुनरप्यन्यद्रवं गृह्णाति, तथा ग्लानादिकारणेन च मात्रके यद्गृहीतमासीत्तत्पतद्भहे प्रक्षिप्य प्रविशति, यतस्तस्य साधुभिराख्यातं यदुत ग्लानस्यान्यल्लब्धमतो निष्कारणमात्रकोपयोगं परिहरन् पतगृहे प्रक्षिप्य प्रविशति, निष्कारणमात्रकोपयोगे च प्रमादी भवति । एवमसौ परिशुद्धे सति भक्ते प्रविशति उपाश्रयं । अथाशुद्धं भवति ततः परिष्ठाप्य किं करोतीत्यत आह ॥१७॥ गामे य कालभाणे पहुचमाणे हवंति भंगट्ठा । काले अपहुप्पंते नियत्तई सेसए भयणा ॥५०५॥ यदा ग्रामः पर्याप्यते कालश्च यदा पर्याप्यते भाजनं च पर्याप्यते एवमस्मिंस्त्रये पर्याप्यमाणे सति पदत्रयनिष्पन्ना अष्टौ
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy