________________
प्रतिलेख| नाद्वारे अशिवादिः भा.२०-२१
श्रीओघ- ण निग्गच्छंति, पडिआरगवजं, ताव य तहिं अच्छंति जाव सत्थो न लब्भइ ताव जोगवुढेि करेंति, जो नमोक्कारं करितओ नियुक्तिः
सो पोरिसिं करेति, एवं वटुंति, जइ पउणो सो साहू जो गहिओ ताहे वच्चंति, अह कालं करेइ ताहे जे तस्स उवगरणं द्रोणीया
दतं सब छड्डिजइ, ते छड्डित्ता ताहे वच्चंति, अह सो न चेव मुत्तो ताहे अण्णेसिं संभोइआणं सकज्जपडिबंधहिआणं मूले वृत्तिः
निक्खिप्पइ, जाहे संभोइआ न होजा ताहे अण्णसंभोइयाणं, जाहे तेऽवि न होजा ताहे पासत्थोसन्नकुसीलाईणं, तेसिं बलावि ओवेडिजइ, तेसिं देवकुलाणि भुजंति, सारूविअसिद्धपुत्ताणं, तेसिं असति सावगाणं उवणिक्खिप्पति, पच्छा सेन्जायरेसु आहाभद्दगेसु वा एवं ठविजइ, ताहे वच्चंति ॥ यदि पुनरसौ मुच्यमान आक्रोशति ततः किं कर्त्तव्यमित्याहकूयंते अब्भत्थण समत्थभिक्खुस्स णिच्छ तद्दिवसंजइविंदघाइभेओ तिदुवेगो जाव लाउवमा ॥ २१॥(भा) | 'कूज अव्यक्ते शब्द' कूजयति-अव्यक्तशब्दं कुर्वाणे किं कार्यमित्याह-'अब्भत्थण समत्थभिक्खुस्स' समर्थः-शक्तोंऽभ्यखंते, त्वं तिष्ठ यावद्वयं निर्गच्छाम इति, निर्गतेषु वक्तव्यम्-इच्छतु भवान् अहमपि गच्छामि, यदीच्छति क्षिप्रं निर्गमः।
न निर्गच्छन्ति, प्रतीचारकवर्ज, तावच तत्र तिष्ठन्ति यावत्सार्थों न लभ्यते तावद्योगवृद्धिं कुर्वन्ति, यो नमस्कारख कारकः स पौरुषीं करोति, एवं वर्धयन्ति, यदि प्रगुणः स साधुर्यों गृहीतस्तदा व्रजन्ति, अथ कालं करोति तदा यत्तस्योपकरणं तत्सर्व त्यज्यते, ते तदा त्यक्त्वा ब्रजन्ति, अथ स नैव मुक्तस्तदा
अन्येषां सांभोगिकानां स्वकार्यप्रतिबन्धस्थिताना मूले निक्षिप्यते, यदा सांभोगिका न भवेयुस्तदाऽन्यसांभोगिकानां, यदा तेऽपि न भवेयुस्तदा पार्श्वस्थावसन*कुशीलादीना, तेषां बलादपि निक्षिप्यते, तेषां देवकुलानि भुज्यन्ते, सारूपिकसिद्धपुत्राणां, तेषामसति श्रावकाणामुपनिक्षिप्यते, पश्चात् शय्यातरेषु यथा
भद्रकेषु वैवं स्थाप्यते, तदा प्रजन्ति ।
RECORRUCARRA
NG