________________
SNOSISTRASANSLAM
मट्टिआए धोवइ, जो य बीहिजा सो तत्थायरिएण न भणियबो जहा अजो तुमं वसाहित्ति । जो धम्मसद्धिओ साहू सो अप्पणा चेव भणइ-अहं वसामि । प्रतिबन्धस्थाने सति कर्त्तव्यान्तरप्रदर्शनायाहपुवाभिग्गहवुड्डी विवेग संभोइएसु निक्खिवणं । तेऽविअ पडिबंधठिआ इयरेसु बला सगारदुगं ॥२०॥ (भा०)
पूर्वमिति-शिवकाले येऽभिग्रहाः-तपःप्रभृतयस्तेषां वृद्धिः कार्या, चतुर्थाभिग्रहः षष्ठं करोति, मृते तस्मिन् को विधिरित्याह-'विवेग' विवेचन विवेकः, 'विचिर् पृथग्भावे' परित्याग इतियावत्, कस्यासाविति-तदुपकरणस्य, अमृते तस्मिन् गमनावसरे च प्राप्ते किं कर्त्तव्यमित्याह-'संभोइएसु निक्खिवणं' अशेषसमानसामाचारिकेषु विमुच्य गम्यते, ते तत्राशिवे कथं स्थिता इत्याह-'तेऽवि अ पडिबंधठिआ न तेषां गमनावसरः कुतश्चित्प्रतिबन्धात्, तदभावे किं कर्त्तव्यमित्याह 'इतरेसु'त्ति असम्भोगिकेष्वित्यर्थः, तदभावे देवकुलिकेषु, अनिच्छत्सु बलात्कारेण, तदभावे कुत इत्याह-'सगारदुअं' सह अगारेण वर्तत इति सागारो गृहस्थ इत्यर्थः, तयोर्द्वयं, तावेव द्वावित्यर्थः । को पुनस्ताविति ?-व्रत्यव्रती वा सम्यग्दृष्टी, तदभावे शय्यातरः, यथाभद्रकमिथ्यादृष्टिः ॥ सो य गिलाणो यदि अत्थि अण्णा वसही तहिं ठविज्जइ, असईए अ ताए चेव वसहीए एगपासे चिलिमिली किज्जइ, बार दुहा किज्जइ, जेण गिलाणो निक्खमति वा पविसति वा तेण अण्णे साहुणो
मृत्तिकया प्रक्षालयति । यश्च बिभ्यति स तत्राचार्येण न भणितव्यः, यथाऽऽयं ! त्वं वसेति । यो धर्मश्राद्धिकः साधुः स आत्मनैव भणति-अहं बसामि । २ स च ग्लानो यदि अस्त्यन्या वसतिस्तत्र स्थाप्यते, असत्यां च तस्यामेव वसतावेकपा चिलिमिलिः क्रियते, द्वारं द्विधा क्रियते, येन ग्लानो निष्कामति वा प्रविशति वा तेनान्ये साधवो
SACS