________________
ALSAROSEX
अथासौ धर्मनिरपेक्षतया नेच्छति ततः किमित्याह-'अणिच्छ तदिवस' अनिच्छति तस्मिंस्तस्य साधोर्गमनं तद्दिवसं.
स्थित्वा छिद्रं लब्ध्वा नष्टव्यं, तैश्च किं संहतैर्गन्तव्यमाहोश्विदन्यथेत्याह-'जइ विंदघाइभेओ तिदुएगो जाव' यद्यसौ वृन्ददघातिनी ततो द्विधा भेदः, तथाऽपि न तिष्ठति त्रिधा, त्रयस्त्रयो द्वौ द्वौ एकैको यावत्तथा न घातयति । कः पुनरत्र दृष्टान्त | इत्याह-'जहा अलाउवमा' अलातम्-उल्मुकमुपमानं-दृष्टान्तस्तेनोपमा, यथा हि तानि संहतानि ज्वलन्ति नान्यथा, एवं तेऽपि संहता हन्यन्ते नान्यथेति, तदर्थ भेदः, एवमशिवादेकाकी भवति । यदि सो कूवति ताहे एको भण्णति-जो (जइ) समत्थो तुम ताहे छिदं नाऊण बितिअदिवसे एज्जासि, तस्स पुण मज्जाया-ते विसजेयबा, मा मम कजे मरंतु, जाहे सोऽवि | मिलिओ ताहे सबे एगतो वच्चंति, जाहे तेसिं एगतो वच्चंताणं कोइ विघाओ हुज्जा, एस विंदघाई, जत्थ बहुगा तत्थ | पडति, दिहतो कट्ठसंघाओ पलित्तो, सो दुहा कओ पच्छा एक्केकं दारुगं न जलति, एवं तेऽवि जइ गहिआ ताहे दुहा कजंति, एवं तिहा, जाव तिण्णि तिण्णि जणा, एगो पडिस्सयवालो संघाडओ हिंडइ, अह तहवि न मुयति ताहे दो दो होति, अह दोवि जणा न मुयइ ताहे एगागी भवंति, तेसिं उवगरणं ण उवहम्मति, एवं ता एकल्लओ दिह्रो असिवेण ॥ | केन पुनरुपायेनैकत्वविशेषणजुष्टा नष्टाः सन्त एकत्र प्रदेशे संहियन्ते ? इत्याह
यदि स कूजति तदा एको भण्यते-यदि समर्थस्त्वं तदा छिद्रं ज्ञात्वा द्वितीयदिवसे आयायाः, तस्य पुनर्मर्यादा-ते विसर्जयितव्याः, मा मम कार्याय मायुः, यदा सोऽपि मीलितस्तदा सर्वे एकतो बजन्ति, यदा तेषामेकतो व्रजतां कश्चिद्याधातो भवेत् , एष वृन्दघाती यत्र बहवस्तत्र पतति, दृष्टान्तः काष्ठसंघात प्रदीप्तः, स विधाकृतः पश्चादेकै दारु न ज्वलति, एवं तेऽपि यदि गृहीतास्तदा द्विधा क्रियन्ते, एवं विधा, यावन्नयस्त्रयो जनाः, एकः प्रतिश्रयपालः संघाटको | हिण्डते, अथ तथापि न मुञ्चति तदा द्वौ द्वावपि भवतः, अथ द्वावपि जनौ न मुञ्चति तदैकाकिनो भवन्ति, तेषामुपकरणं नोपहन्यते, एवं तावदेकाकी दृष्टोऽशिवेन ।
SANSANSAROST