SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ वृत्तिः श्रीओघ- कुलं वा द्वारं निर्गच्छता प्रविशता वा लोकेन, तथा 'इड्डरण' गंत्रीसंबन्धिना 'पत्थिकया' बृहत्पिट्टिकया 'अलिन्देन' | ग्रहणद्वारे नियुक्तिः|कुण्डकेन वा स्थगितं द्वारं भवेत् , 'तहिं वाविपत्ति तत्र वा इड्डुरादौ स्थगित तत्तद्रव्यं भवेत्ततश्च न गृह्यते ॥ नीचद्वारोद्रोणीया एतेहऽदीसमाणे अग्गहणं अह व कुन्ज उवओगं।सोतेण चक्खुणा घाणओय जीहाऍफासेणं ॥ २५४ ॥ (भा०) द्धारादि | नि भा. टा 'एभिः' अनन्तरोदितैः 'अदृश्यमाने' अचक्षुर्दर्शने सत्यग्रहणं भवति, अथवाऽदृश्यमानेऽप्युपयोगं कुर्यात, कै-15२५१-२५६ ॥१६७॥ रित्याह-श्रोत्रेण चक्षुषा घ्राणेन जिह्वया स्पर्शेन चेति ॥ कथं श्रोत्राद्युपयोगं करोति - हत्थं मत्तं च धुवे सद्दो उदकस्स अहव मत्तस्स । गंधे व कुलिंगाई तत्थेव रसो फरिसबिंदू ॥ २५५ ॥ (भा०) हस्तं मात्र वा कुण्डलिकादि सा गृहस्था प्रक्षालयेत्ततश्चोदकस्य झलझलाशब्दो भवति, अथवा मात्रकस्य-कुण्डलिकादेः प्रक्षाल्यमानस्य खसखसाशब्दो भवति, तथा घाणेनोपयोगं करोति, कदाचित्कुलिङ्गः-त्रीन्द्रियादिमर्दितो भवेदागच्छन्त्या, एतच्च गन्धेन जानाति अशोभनेन, ततश्च न गृह्णाति, यत्र गन्धस्तत्र रसोऽपीति, तथा स्पर्शेन चोपयोगं ददाति, कदाचिदुदकबिन्दुर्लगति शीतलः, चक्षुषा तूपयोगं ददाति गमनागमने प्राप्तस्य च द्रव्यस्य भाजनस्य वा हस्तस्य वा, मा भूदुदकसंस्पृष्टं स्यात् । . सो होइ दिहगाही जो एते जुंजई पदे सच्चे । निस्संकिय निग्गमणं आसंकपयंमि संचिक्खे ॥ २५६ ॥ (भा०) ॥१६७॥ स एवंविधो दृष्टग्राही भवति य एतानि पदानि स्थानान्तराणि पूर्वोक्तानि प्रयुत उपयोगपूर्वकं सर्वाणि, अथ निःश-1 OCALCCCCCESSOROSCAM
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy