________________
डितमेव भवति यदुतानेन गृहस्थेन पुरःकर्मादि कृतं तत्र वारयित्वा निर्गच्छति, अथाशङ्कितं भवति किमनेन कृतं पुरः कर्मादि न वेतीत्थमाशङ्कायां निरूपयति प्राप्तां सती गृहस्थाम् । उक्तं ग्रहणद्वारम् , इदानीं आगमनद्वारप्रतिपादनायाह
आगमणदायगस्सा हेढा उवरिं च होइ जह पुत्विं । संजमआयविराहण दिढतो होइ वच्छेण ॥ ४७७॥ भिक्षां गृहीत्वा साध्वभिमुखमागच्छन्त्या अधस्तादुपरि च निरूपणीयमागमनं यथा पूर्व गमने संयमात्मविराधने निरूपिते एवमत्रापि संयमात्मविराधने निरूपणीये । उक्तमागमनद्वारं, 'पत्ते'त्तिद्वारप्रतिपादनायाह-'दिढतो होइ वत्थंमि' अत्र प्राप्तायां भिक्षायां दाव्यां वत्सकेन दृष्टान्तो वेदितव्यः । जहा एगस्स वाणियस्स वच्छओ तदिवसं तस्स संखडी न कोइ तस्स भत्तपाणियं देइ, मज्झण्हे वच्छएण रडियं, सुण्हाए से अलंकियविभूसियाए दिण्णं भत्तपाणं, जहा तस्स वच्छस्स चारीए दिट्ठी ण महिलाए, एवं साहुणावि कायवं । अहवा
पत्तस्स उ पडिलेहा हत्थे मत्ते तहेव दवे य । उदउल्ले ससिणिद्धे संसत्तें चेव परियत्ते ॥ ४७८ ॥ प्राप्तस्य गृहस्थस्य प्रत्युपेक्षणा कार्या हस्ते, किमयं हस्तोऽस्य उदकाद्याो न वेति, तथा मात्रं च-कुण्डलिकादि गृहस्थसत्कं निरूपयति यत्र गृहस्था भिक्षामादाय निर्गता, द्रव्यं च-मण्डकादि निरूपयति संसक्तं न वेति । एवं पत्त
हारं निज्जुत्तिकारेण वक्खाणियं, इदानीं नियुक्तिकार एव परिवत्तेत्तिद्वारं व्याख्यानयन्नाह–'परिवर्तिते' अधोमुखे * कृते सति गृहस्थेन मात्रके कुण्डिकादौ यादकाई दृश्यते सस्निग्धं वोदकेनैव संसक्तं च-त्रसयुक्तं ततस्तस्मिन्नेवंविधे |मात्रके परिवृत्ते सति दृष्ट्वा न गृह्यते । इदानीं भाष्यकारः 'पत्ते'त्ति व्याख्यानयन्नाह